kintu yuSmAkaM nayanAni dhanyAni, yasmAt tAni vIkSantE; dhanyAzca yuSmAkaM zabdagrahAH, yasmAt tairAkarNyatE|
लूका 10:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAnahaM vadAmi, yUyaM yAni sarvvANi pazyatha tAni bahavO bhaviSyadvAdinO bhUpatayazca draSTumicchantOpi draSTuM na prApnuvan, yuSmAbhi ryA yAH kathAzca zrUyantE tAH zrOtumicchantOpi zrOtuM nAlabhanta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्मानहं वदामि, यूयं यानि सर्व्वाणि पश्यथ तानि बहवो भविष्यद्वादिनो भूपतयश्च द्रष्टुमिच्छन्तोपि द्रष्टुं न प्राप्नुवन्, युष्माभि र्या याः कथाश्च श्रूयन्ते ताः श्रोतुमिच्छन्तोपि श्रोतुं नालभन्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মানহং ৱদামি, যূযং যানি সৰ্ৱ্ৱাণি পশ্যথ তানি বহৱো ভৱিষ্যদ্ৱাদিনো ভূপতযশ্চ দ্ৰষ্টুমিচ্ছন্তোপি দ্ৰষ্টুং ন প্ৰাপ্নুৱন্, যুষ্মাভি ৰ্যা যাঃ কথাশ্চ শ্ৰূযন্তে তাঃ শ্ৰোতুমিচ্ছন্তোপি শ্ৰোতুং নালভন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মানহং ৱদামি, যূযং যানি সর্ৱ্ৱাণি পশ্যথ তানি বহৱো ভৱিষ্যদ্ৱাদিনো ভূপতযশ্চ দ্রষ্টুমিচ্ছন্তোপি দ্রষ্টুং ন প্রাপ্নুৱন্, যুষ্মাভি র্যা যাঃ কথাশ্চ শ্রূযন্তে তাঃ শ্রোতুমিচ্ছন্তোপি শ্রোতুং নালভন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာနဟံ ဝဒါမိ, ယူယံ ယာနိ သရွွာဏိ ပၑျထ တာနိ ဗဟဝေါ ဘဝိၐျဒွါဒိနော ဘူပတယၑ္စ ဒြၐ္ဋုမိစ္ဆန္တောပိ ဒြၐ္ဋုံ န ပြာပ္နုဝန်, ယုၐ္မာဘိ ရျာ ယား ကထာၑ္စ ၑြူယန္တေ တား ၑြောတုမိစ္ဆန္တောပိ ၑြောတုံ နာလဘန္တ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માનહં વદામિ, યૂયં યાનિ સર્વ્વાણિ પશ્યથ તાનિ બહવો ભવિષ્યદ્વાદિનો ભૂપતયશ્ચ દ્રષ્ટુમિચ્છન્તોપિ દ્રષ્ટું ન પ્રાપ્નુવન્, યુષ્માભિ ર્યા યાઃ કથાશ્ચ શ્રૂયન્તે તાઃ શ્રોતુમિચ્છન્તોપિ શ્રોતું નાલભન્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAnahaM vadAmi, yUyaM yAni sarvvANi pazyatha tAni bahavo bhaviSyadvAdino bhUpatayazca draSTumicchantopi draSTuM na prApnuvan, yuSmAbhi ryA yAH kathAzca zrUyante tAH zrotumicchantopi zrotuM nAlabhanta| |
kintu yuSmAkaM nayanAni dhanyAni, yasmAt tAni vIkSantE; dhanyAzca yuSmAkaM zabdagrahAH, yasmAt tairAkarNyatE|
tapaH paraM sa ziSyAn prati parAvRtya guptaM jagAda, yUyamEtAni sarvvANi pazyatha tatO yuSmAkaM cakSUMSi dhanyAni|
anantaram EkO vyavasthApaka utthAya taM parIkSituM papraccha, hE upadEzaka anantAyuSaH prAptayE mayA kiM karaNIyaM?
yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTum atIvAvAnjchat tannirIkSyAnandacca|
EtE sarvvE pratijnjAyAH phalAnyaprApya kEvalaM dUrAt tAni nirIkSya vanditvA ca, pRthivyAM vayaM vidEzinaH pravAsinazcAsmaha iti svIkRtya vizvAsEna prANAn tatyajuH|