Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 8:56 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

56 yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTum atIvAvAnjchat tannirIkSyAnandacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

56 युष्माकं पूर्व्वपुरुष इब्राहीम् मम समयं द्रष्टुम् अतीवावाञ्छत् तन्निरीक्ष्यानन्दच्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

56 যুষ্মাকং পূৰ্ৱ্ৱপুৰুষ ইব্ৰাহীম্ মম সমযং দ্ৰষ্টুম্ অতীৱাৱাঞ্ছৎ তন্নিৰীক্ষ্যানন্দচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

56 যুষ্মাকং পূর্ৱ্ৱপুরুষ ইব্রাহীম্ মম সমযং দ্রষ্টুম্ অতীৱাৱাঞ্ছৎ তন্নিরীক্ষ্যানন্দচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

56 ယုၐ္မာကံ ပူရွွပုရုၐ ဣဗြာဟီမ် မမ သမယံ ဒြၐ္ဋုမ် အတီဝါဝါဉ္ဆတ် တန္နိရီက္ၐျာနန္ဒစ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

56 યુષ્માકં પૂર્વ્વપુરુષ ઇબ્રાહીમ્ મમ સમયં દ્રષ્ટુમ્ અતીવાવાઞ્છત્ તન્નિરીક્ષ્યાનન્દચ્ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:56
11 अन्तरसन्दर्भाः  

mayA yUyaM tathyaM vacAmi yuSmAbhi ryadyad vIkSyatE, tad bahavO bhaviSyadvAdinO dhArmmikAzca mAnavA didRkSantOpi draSTuM nAlabhanta, punazca yUyaM yadyat zRNutha, tat tE zuzrUSamANA api zrOtuM nAlabhanta|


yuSmAnahaM vadAmi, yUyaM yAni sarvvANi pazyatha tAni bahavO bhaviSyadvAdinO bhUpatayazca draSTumicchantOpi draSTuM na prApnuvan, yuSmAbhi ryA yAH kathAzca zrUyantE tAH zrOtumicchantOpi zrOtuM nAlabhanta|


tadA yIzuH pratyavadad aham acakathaM kintu yUyaM na pratItha, nijapitu rnAmnA yAM yAM kriyAM karOmi sA kriyaiva mama sAkSisvarUpA|


yuyam ibrAhImO vaMza ityahaM jAnAmi kintu mama kathA yuSmAkam antaHkaraNESu sthAnaM na prApnuvanti tasmAddhEtO rmAM hantum IhadhvE|


tadA tE pratyavOcan ibrAhIm asmAkaM pitA tatO yIzurakathayad yadi yUyam ibrAhImaH santAnA abhaviSyata tarhi ibrAhIma AcAraNavad AcariSyata|


EtE sarvvE pratijnjAyAH phalAnyaprApya kEvalaM dUrAt tAni nirIkSya vanditvA ca, pRthivyAM vayaM vidEzinaH pravAsinazcAsmaha iti svIkRtya vizvAsEna prANAn tatyajuH|


EtaiH sarvvai rvizvAsAt pramANaM prApi kintu pratijnjAyAH phalaM na prApi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्