tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
लूका 10:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha tE saptatiziSyA AnandEna pratyAgatya kathayAmAsuH, hE prabhO bhavatO nAmnA bhUtA apyasmAkaM vazIbhavanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ ते सप्ततिशिष्या आनन्देन प्रत्यागत्य कथयामासुः, हे प्रभो भवतो नाम्ना भूता अप्यस्माकं वशीभवन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ তে সপ্ততিশিষ্যা আনন্দেন প্ৰত্যাগত্য কথযামাসুঃ, হে প্ৰভো ভৱতো নাম্না ভূতা অপ্যস্মাকং ৱশীভৱন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ তে সপ্ততিশিষ্যা আনন্দেন প্রত্যাগত্য কথযামাসুঃ, হে প্রভো ভৱতো নাম্না ভূতা অপ্যস্মাকং ৱশীভৱন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ တေ သပ္တတိၑိၐျာ အာနန္ဒေန ပြတျာဂတျ ကထယာမာသုး, ဟေ ပြဘော ဘဝတော နာမ္နာ ဘူတာ အပျသ္မာကံ ဝၑီဘဝန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ તે સપ્તતિશિષ્યા આનન્દેન પ્રત્યાગત્ય કથયામાસુઃ, હે પ્રભો ભવતો નામ્ના ભૂતા અપ્યસ્માકં વશીભવન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha te saptatiziSyA Anandena pratyAgatya kathayAmAsuH, he prabho bhavato nAmnA bhUtA apyasmAkaM vazIbhavanti| |
tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|
tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAni nagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAni ca prati dvau dvau janau prahitavAn|
bhUtA yuSmAkaM vazIbhavanti, Etannimittat mA samullasata, svargE yuSmAkaM nAmAni likhitAni santIti nimittaM samullasata|
tannagarasthAn rOgiNaH svasthAn kariSyatha, IzvarIyaM rAjyaM yuSmAkam antikam Agamat kathAmEtAnjca pracArayiSyatha|
tataH paraM sa dvAdazaziSyAnAhUya bhUtAn tyAjayituM rOgAn pratikarttunjca tEbhyaH zaktimAdhipatyanjca dadau|
adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adhO marddiSyati| asmAkaM prabhu ryIzukhrISTO yuSmAsu prasAdaM kriyAt| iti|
ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapi svasvasvAminO vazatA svIkarttavyA|