Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 10:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 atha tE saptatiziSyA AnandEna pratyAgatya kathayAmAsuH, hE prabhO bhavatO nAmnA bhUtA apyasmAkaM vazIbhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अथ ते सप्ततिशिष्या आनन्देन प्रत्यागत्य कथयामासुः, हे प्रभो भवतो नाम्ना भूता अप्यस्माकं वशीभवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অথ তে সপ্ততিশিষ্যা আনন্দেন প্ৰত্যাগত্য কথযামাসুঃ, হে প্ৰভো ভৱতো নাম্না ভূতা অপ্যস্মাকং ৱশীভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অথ তে সপ্ততিশিষ্যা আনন্দেন প্রত্যাগত্য কথযামাসুঃ, হে প্রভো ভৱতো নাম্না ভূতা অপ্যস্মাকং ৱশীভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အထ တေ သပ္တတိၑိၐျာ အာနန္ဒေန ပြတျာဂတျ ကထယာမာသုး, ဟေ ပြဘော ဘဝတော နာမ္နာ ဘူတာ အပျသ္မာကံ ဝၑီဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 અથ તે સપ્તતિશિષ્યા આનન્દેન પ્રત્યાગત્ય કથયામાસુઃ, હે પ્રભો ભવતો નામ્ના ભૂતા અપ્યસ્માકં વશીભવન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 atha te saptatiziSyA Anandena pratyAgatya kathayAmAsuH, he prabho bhavato nAmnA bhUtA apyasmAkaM vazIbhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:17
8 अन्तरसन्दर्भाः  

tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|


kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|


tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAni nagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAni ca prati dvau dvau janau prahitavAn|


bhUtA yuSmAkaM vazIbhavanti, Etannimittat mA samullasata, svargE yuSmAkaM nAmAni likhitAni santIti nimittaM samullasata|


tannagarasthAn rOgiNaH svasthAn kariSyatha, IzvarIyaM rAjyaM yuSmAkam antikam Agamat kathAmEtAnjca pracArayiSyatha|


tataH paraM sa dvAdazaziSyAnAhUya bhUtAn tyAjayituM rOgAn pratikarttunjca tEbhyaH zaktimAdhipatyanjca dadau|


adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adhO marddiSyati| asmAkaM prabhu ryIzukhrISTO yuSmAsu prasAdaM kriyAt| iti|


ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapi svasvasvAminO vazatA svIkarttavyA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्