yO yuSmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti, sa matprErakasyAtithyaM vidadhAti|
लूका 10:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yO janO yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kinjca yO janO yuSmAkam avajnjAM karOti sa mamaivAvajnjAM karOti; yO janO mamAvajnjAM karOti ca sa matprErakasyaivAvajnjAM karOti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যো জনো যুষ্মাকং ৱাক্যং গৃহ্লাতি স মমৈৱ ৱাক্যং গৃহ্লাতি; কিঞ্চ যো জনো যুষ্মাকম্ অৱজ্ঞাং কৰোতি স মমৈৱাৱজ্ঞাং কৰোতি; যো জনো মমাৱজ্ঞাং কৰোতি চ স মৎপ্ৰেৰকস্যৈৱাৱজ্ঞাং কৰোতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যো জনো যুষ্মাকং ৱাক্যং গৃহ্লাতি স মমৈৱ ৱাক্যং গৃহ্লাতি; কিঞ্চ যো জনো যুষ্মাকম্ অৱজ্ঞাং করোতি স মমৈৱাৱজ্ঞাং করোতি; যো জনো মমাৱজ্ঞাং করোতি চ স মৎপ্রেরকস্যৈৱাৱজ্ঞাং করোতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယော ဇနော ယုၐ္မာကံ ဝါကျံ ဂၖဟ္လာတိ သ မမဲဝ ဝါကျံ ဂၖဟ္လာတိ; ကိဉ္စ ယော ဇနော ယုၐ္မာကမ် အဝဇ္ဉာံ ကရောတိ သ မမဲဝါဝဇ္ဉာံ ကရောတိ; ယော ဇနော မမာဝဇ္ဉာံ ကရောတိ စ သ မတ္ပြေရကသျဲဝါဝဇ္ဉာံ ကရောတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યો જનો યુષ્માકં વાક્યં ગૃહ્લાતિ સ મમૈવ વાક્યં ગૃહ્લાતિ; કિઞ્ચ યો જનો યુષ્માકમ્ અવજ્ઞાં કરોતિ સ મમૈવાવજ્ઞાં કરોતિ; યો જનો મમાવજ્ઞાં કરોતિ ચ સ મત્પ્રેરકસ્યૈવાવજ્ઞાં કરોતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yo jano yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kiJca yo jano yuSmAkam avajJAM karoti sa mamaivAvajJAM karoti; yo jano mamAvajJAM karoti ca sa matprerakasyaivAvajJAM karoti| |
yO yuSmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti, sa matprErakasyAtithyaM vidadhAti|
yaH kazcidIdRzasya kasyApi bAlasyAtithyaM karOti sa mamAtithyaM karOti; yaH kazcinmamAtithyaM karOti sa kEvalam mamAtithyaM karOti tanna matprErakasyApyAtithyaM karOti|
yO janO mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mama prErakasyAtithyaM vidadhAti, yuSmAkaM madhyEyaH svaM sarvvasmAt kSudraM jAnItE sa Eva zrESThO bhaviSyati|
tadA yIzuruccaiHkAram akathayad yO janO mayi vizvasiti sa kEvalE mayi vizvasitIti na, sa matprErakE'pi vizvasiti|
yaH kazcin mAM na zraddhAya mama kathaM na gRhlAti, anyastaM dOSiNaM kariSyati vastutastu yAM kathAmaham acakathaM sA kathA caramE'nhi taM dOSiNaM kariSyati|
ahaM yuSmAnatIva yathArthaM vadAmi, mayA prEritaM janaM yO gRhlAti sa mAmEva gRhlAti yazca mAM gRhlAti sa matprErakaM gRhlAti|
sA bhUmi ryadA tava hastagatA tadA kiM tava svIyA nAsIt? tarhi svAntaHkaraNE kuta EtAdRzI kukalpanA tvayA kRtA? tvaM kEvalamanuSyasya nikaTE mRSAvAkyaM nAvAdIH kintvIzvarasya nikaTE'pi|
tadAnIM mama parIkSakaM zArIraklEzaM dRSTvA yUyaM mAm avajnjAya RtIyitavantastannahi kintvIzvarasya dUtamiva sAkSAt khrISTa yIzumiva vA mAM gRhItavantaH|
atO hEtO ryaH kazcid vAkyamEtanna gRhlAti sa manuSyam avajAnAtIti nahi yEna svakIyAtmA yuSmadantarE samarpitastam Izvaram EvAvajAnAti|