yE kAyaM hantuM zaknuvanti nAtmAnaM, tEbhyO mA bhaiSTa; yaH kAyAtmAnau nirayE nAzayituM, zaknOti, tatO bibhIta|
लूका 10:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE kapharnAhUm, tvaM svargaM yAvad unnatA kintu narakaM yAvat nyagbhaviSyasi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे कफर्नाहूम्, त्वं स्वर्गं यावद् उन्नता किन्तु नरकं यावत् न्यग्भविष्यसि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে কফৰ্নাহূম্, ৎৱং স্ৱৰ্গং যাৱদ্ উন্নতা কিন্তু নৰকং যাৱৎ ন্যগ্ভৱিষ্যসি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে কফর্নাহূম্, ৎৱং স্ৱর্গং যাৱদ্ উন্নতা কিন্তু নরকং যাৱৎ ন্যগ্ভৱিষ্যসি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ကဖရ္နာဟူမ်, တွံ သွရ္ဂံ ယာဝဒ် ဥန္နတာ ကိန္တု နရကံ ယာဝတ် နျဂ္ဘဝိၐျသိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે કફર્નાહૂમ્, ત્વં સ્વર્ગં યાવદ્ ઉન્નતા કિન્તુ નરકં યાવત્ ન્યગ્ભવિષ્યસિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he kapharnAhUm, tvaM svargaM yAvad unnatA kintu narakaM yAvat nyagbhaviSyasi| |
yE kAyaM hantuM zaknuvanti nAtmAnaM, tEbhyO mA bhaiSTa; yaH kAyAtmAnau nirayE nAzayituM, zaknOti, tatO bibhIta|
aparanjca bata kapharnAhUm, tvaM svargaM yAvadunnatOsi, kintu narakE nikSEpsyasE, yasmAt tvayi yAnyAzcaryyANi karmmaNyakAriSata, yadi tAni sidOmnagara akAriSyanta, tarhi tadadya yAvadasthAsyat|
tataH paraM sa nAsarannagaraM vihAya jalaghEstaTE sibUlUnnaptAlI EtayOruvabhayOH pradEzayOH sImnOrmadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|
tadA ibrAhImaM ishAkaM yAkUbanjca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rOdanaM dantairdantagharSaNanjca kariSyatha|
pazcAt sa dhanavAnapi mamAra, taM zmazAnE sthApayAmAsuzca; kintu paralOkE sa vEdanAkulaH san UrddhvAM nirIkSya bahudUrAd ibrAhImaM tatkrOPa iliyAsaranjca vilOkya ruvannuvAca;
IzvaraH kRtapApAn dUtAn na kSamitvA timirazRgkhalaiH pAtAlE ruddhvA vicArArthaM samarpitavAn|