ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 10:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atO vicAradivasE yuSmAkaM dazAtaH sOrasIdOnnivAsinAM dazA sahyA bhaviSyati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतो विचारदिवसे युष्माकं दशातः सोरसीदोन्निवासिनां दशा सह्या भविष्यति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতো ৱিচাৰদিৱসে যুষ্মাকং দশাতঃ সোৰসীদোন্নিৱাসিনাং দশা সহ্যা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতো ৱিচারদিৱসে যুষ্মাকং দশাতঃ সোরসীদোন্নিৱাসিনাং দশা সহ্যা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတော ဝိစာရဒိဝသေ ယုၐ္မာကံ ဒၑာတး သောရသီဒေါန္နိဝါသိနာံ ဒၑာ သဟျာ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતો વિચારદિવસે યુષ્માકં દશાતઃ સોરસીદોન્નિવાસિનાં દશા સહ્યા ભવિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ato vicAradivase yuSmAkaM dazAtaH sorasIdonnivAsinAM dazA sahyA bhaviSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 10:14
10 अन्तरसन्दर्भाः  

yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati|


hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|


jagatO madhyE jyOtiH prAkAzata kintu manuSyANAM karmmaNAM dRSTatvAt tE jyOtiSOpi timirE prIyantE EtadEva daNPasya kAraNAM bhavati|


hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi|


kintu labdhazAstrazchinnatvak ca tvaM yadi vyavasthAlagghanaM karOSi tarhi vyavasthApAlakAH svAbhAvikAcchinnatvacO lOkAstvAM kiM na dUSayiSyanti?