yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati|
लूका 10:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM yuSmabhyaM yathArthaM kathayAmi, vicAradinE tasya nagarasya dazAtaH sidOmO dazA sahyA bhaviSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं युष्मभ्यं यथार्थं कथयामि, विचारदिने तस्य नगरस्य दशातः सिदोमो दशा सह्या भविष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং যুষ্মভ্যং যথাৰ্থং কথযামি, ৱিচাৰদিনে তস্য নগৰস্য দশাতঃ সিদোমো দশা সহ্যা ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং যুষ্মভ্যং যথার্থং কথযামি, ৱিচারদিনে তস্য নগরস্য দশাতঃ সিদোমো দশা সহ্যা ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ယုၐ္မဘျံ ယထာရ္ထံ ကထယာမိ, ဝိစာရဒိနေ တသျ နဂရသျ ဒၑာတး သိဒေါမော ဒၑာ သဟျာ ဘဝိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં યુષ્મભ્યં યથાર્થં કથયામિ, વિચારદિને તસ્ય નગરસ્ય દશાતઃ સિદોમો દશા સહ્યા ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM yuSmabhyaM yathArthaM kathayAmi, vicAradine tasya nagarasya dazAtaH sidomo dazA sahyA bhaviSyati| |
yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati|
kintvahaM yuSmAn vadAmi, vicAradinE tava daNPataH sidOmO daNPO sahyatarO bhaviSyati|
tatra yadi kEpi yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAzca na zRNvanti tarhi tatsthAnAt prasthAnasamayE tESAM viruddhaM sAkSyaM dAtuM svapAdAnAsphAlya rajaH sampAtayata; ahaM yuSmAn yathArthaM vacmi vicAradinE tannagarasyAvasthAtaH sidOmAmOrayO rnagarayOravasthA sahyatarA bhaviSyati|