kRpayA puruSAn pUrvvAn nikaSArthAttu naH pituH| ibrAhImaH samIpE yaM zapathaM kRtavAn purA|
लूका 1:74 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yathOktavAn tathA svasya dAyUdaH sEvakasya tu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यथोक्तवान् तथा स्वस्य दायूदः सेवकस्य तु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যথোক্তৱান্ তথা স্ৱস্য দাযূদঃ সেৱকস্য তু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যথোক্তৱান্ তথা স্ৱস্য দাযূদঃ সেৱকস্য তু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယထောက္တဝါန် တထာ သွသျ ဒါယူဒး သေဝကသျ တု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યથોક્તવાન્ તથા સ્વસ્ય દાયૂદઃ સેવકસ્ય તુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yathoktavAn tathA svasya dAyUdaH sevakasya tu| |
kRpayA puruSAn pUrvvAn nikaSArthAttu naH pituH| ibrAhImaH samIpE yaM zapathaM kRtavAn purA|
kintu sAmprataM yUyaM pApasEvAtO muktAH santa Izvarasya bhRtyA'bhavata tasmAd yuSmAkaM pavitratvarUpaM labhyam anantajIvanarUpanjca phalam AstE|
yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta|
yata IzvarO'smabhyaM bhayajanakam AtmAnam adattvA zaktiprEmasatarkatAnAm Akaram AtmAnaM dattavAn|
tarhi kiM manyadhvE yaH sadAtanEnAtmanA niSkalagkabalimiva svamEvEzvarAya dattavAn, tasya khrISTasya rudhirENa yuSmAkaM manAMsyamarEzvarasya sEvAyai kiM mRtyujanakEbhyaH karmmabhyO na pavitrIkAriSyantE?
tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|