ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 1:59 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tathASTamE dinE tE bAlakasya tvacaM chEttum Etya tasya pitRnAmAnurUpaM tannAma sikhariya iti karttumISuH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तथाष्टमे दिने ते बालकस्य त्वचं छेत्तुम् एत्य तस्य पितृनामानुरूपं तन्नाम सिखरिय इति कर्त्तुमीषुः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তথাষ্টমে দিনে তে বালকস্য ৎৱচং ছেত্তুম্ এত্য তস্য পিতৃনামানুৰূপং তন্নাম সিখৰিয ইতি কৰ্ত্তুমীষুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তথাষ্টমে দিনে তে বালকস্য ৎৱচং ছেত্তুম্ এত্য তস্য পিতৃনামানুরূপং তন্নাম সিখরিয ইতি কর্ত্তুমীষুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တထာၐ္ဋမေ ဒိနေ တေ ဗာလကသျ တွစံ ဆေတ္တုမ် ဧတျ တသျ ပိတၖနာမာနုရူပံ တန္နာမ သိခရိယ ဣတိ ကရ္တ္တုမီၐုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તથાષ્ટમે દિને તે બાલકસ્ય ત્વચં છેત્તુમ્ એત્ય તસ્ય પિતૃનામાનુરૂપં તન્નામ સિખરિય ઇતિ કર્ત્તુમીષુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tathASTame dine te bAlakasya tvacaM chettum etya tasya pitRnAmAnurUpaM tannAma sikhariya iti karttumISuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 1:59
6 अन्तरसन्दर्भाः  

atha bAlakasya tvakchEdanakAlE'STamadivasE samupasthitE tasya garbbhasthitEH purvvaM svargIyadUtO yathAjnjApayat tadanurUpaM tE tannAmadhEyaM yIzuriti cakrirE|


pazcAt sa tasmai tvakchEdasya niyamaM dattavAn, ata ishAkanAmni ibrAhIma EkaputrE jAtE, aSTamadinE tasya tvakchEdam akarOt| tasya ishAkaH putrO yAkUb, tatastasya yAkUbO'smAkaM dvAdaza pUrvvapuruSA ajAyanta|


yatO'ham aSTamadivasE tvakchEdaprApta isrAyElvaMzIyO binyAmInagOSThIya ibrikulajAta ibriyO vyavasthAcaraNE phirUzI