लूका 1:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanusAratO'nyEpi bahavastadvRttAntaM racayituM pravRttAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनुसारतोऽन्येपि बहवस्तद्वृत्तान्तं रचयितुं प्रवृत्ताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনুসাৰতোঽন্যেপি বহৱস্তদ্ৱৃত্তান্তং ৰচযিতুং প্ৰৱৃত্তাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনুসারতোঽন্যেপি বহৱস্তদ্ৱৃত্তান্তং রচযিতুং প্রৱৃত্তাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနုသာရတော'နျေပိ ဗဟဝသ္တဒွၖတ္တာန္တံ ရစယိတုံ ပြဝၖတ္တား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનુસારતોઽન્યેપિ બહવસ્તદ્વૃત્તાન્તં રચયિતું પ્રવૃત્તાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanusArato'nyepi bahavastadvRttAntaM racayituM pravRttAH| |
tatastE prasthAya sarvvatra susaMvAdIyakathAM pracArayitumArEbhirE prabhustu tESAM sahAyaH san prakAzitAzcaryyakriyAbhistAM kathAM pramANavatIM cakAra| iti|
yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddhEtO ryUyamapi pramANaM dAsyatha|
atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|
catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|
kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|
tESu phrugiyAgAlAtiyAdEzamadhyEna gatESu satsu pavitra AtmA tAn AziyAdEzE kathAM prakAzayituM pratiSiddhavAn|
tatrasthA lOkAH thiSalanIkIsthalOkEbhyO mahAtmAna Asan yata itthaM bhavati na vEti jnjAtuM dinE dinE dharmmagranthasyAlOcanAM kRtvA svairaM kathAm agRhlan|
kintu samuttiSTha tvaM yad dRSTavAn itaH punanjca yadyat tvAM darzayiSyAmi tESAM sarvvESAM kAryyANAM tvAM sAkSiNaM mama sEvakanjca karttum darzanam adAm|
vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma Etat kadApi bhavituM na zaknOti|
bhinnajAtIyAH pavitrENAtmanA pAvitanaivEdyarUpA bhUtvA yad grAhyA bhavEyustannimittamaham Izvarasya susaMvAdaM pracArayituM bhinnajAtIyAnAM madhyE yIzukhrISTasya sEvakatvaM dAnaM IzvarAt labdhavAnasmi|
lOkA asmAn khrISTasya paricArakAn Izvarasya nigUThavAkyadhanasyAdhyakSAMzca manyantAM|
tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,
khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|
yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|