yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|
लूका 1:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa dUtastaM babhASE hE sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatE tasya nAma yOेhan iti kariSyasi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स दूतस्तं बभाषे हे सिखरिय मा भैस्तव प्रार्थना ग्राह्या जाता तव भार्य्या इलीशेवा पुत्रं प्रसोष्यते तस्य नाम योेहन् इति करिष्यसि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স দূতস্তং বভাষে হে সিখৰিয মা ভৈস্তৱ প্ৰাৰ্থনা গ্ৰাহ্যা জাতা তৱ ভাৰ্য্যা ইলীশেৱা পুত্ৰং প্ৰসোষ্যতে তস্য নাম যোेহন্ ইতি কৰিষ্যসি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স দূতস্তং বভাষে হে সিখরিয মা ভৈস্তৱ প্রার্থনা গ্রাহ্যা জাতা তৱ ভার্য্যা ইলীশেৱা পুত্রং প্রসোষ্যতে তস্য নাম যোेহন্ ইতি করিষ্যসি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဒူတသ္တံ ဗဘာၐေ ဟေ သိခရိယ မာ ဘဲသ္တဝ ပြာရ္ထနာ ဂြာဟျာ ဇာတာ တဝ ဘာရျျာ ဣလီၑေဝါ ပုတြံ ပြသောၐျတေ တသျ နာမ ယောेဟန် ဣတိ ကရိၐျသိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ દૂતસ્તં બભાષે હે સિખરિય મા ભૈસ્તવ પ્રાર્થના ગ્રાહ્યા જાતા તવ ભાર્ય્યા ઇલીશેવા પુત્રં પ્રસોષ્યતે તસ્ય નામ યોेહન્ ઇતિ કરિષ્યસિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa dUtastaM babhASe he sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzevA putraM prasoSyate tasya nAma yoेhan iti kariSyasi| |
yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|
sa dUtO yOSitO jagAda, yUyaM mA bhaiSTa, kruzahatayIzuM mRgayadhvE tadahaM vEdmi|
sO'vadat, mAbhaiSTa yUyaM kruzE hataM nAsaratIyayIzuM gavESayatha sOtra nAsti zmazAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pazyata|
kinjca tvaM sAnandaH saharSazca bhaviSyasi tasya janmani bahava AnandiSyanti ca|
atha bAlakasya tvakchEdanakAlE'STamadivasE samupasthitE tasya garbbhasthitEH purvvaM svargIyadUtO yathAjnjApayat tadanurUpaM tE tannAmadhEyaM yIzuriti cakrirE|
hE karNIliya tvadIyA prArthanA Izvarasya karNagOcarIbhUtA tava dAnAdi ca sAkSisvarUpaM bhUtvA tasya dRSTigOcaramabhavat|