ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 1:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

taM dRSTvA sikhariya udvivijE zazagkE ca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तं दृष्ट्वा सिखरिय उद्विविजे शशङ्के च।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তং দৃষ্ট্ৱা সিখৰিয উদ্ৱিৱিজে শশঙ্কে চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তং দৃষ্ট্ৱা সিখরিয উদ্ৱিৱিজে শশঙ্কে চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တံ ဒၖၐ္ဋွာ သိခရိယ ဥဒွိဝိဇေ ၑၑင်္ကေ စ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તં દૃષ્ટ્વા સિખરિય ઉદ્વિવિજે શશઙ્કે ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

taM dRSTvA sikhariya udvivije zazaGke ca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 1:12
9 अन्तरसन्दर्भाः  

pazcAttAH zmazAnaM pravizya zuklavarNadIrghaparicchadAvRtamEkaM yuvAnaM zmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH|


tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaM bhASaNamidam iti manasA cintayAmAsa|


kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvEzvarasya gOcaramabhavat|


taM dRSTvAhaM mRtakalpastaccaraNE patitastataH svadakSiNakaraM mayi nidhAya tEnOktam mA bhaiSIH; aham Adirantazca|