pazcAttAH zmazAnaM pravizya zuklavarNadIrghaparicchadAvRtamEkaM yuvAnaM zmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH|
लूका 1:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script taM dRSTvA sikhariya udvivijE zazagkE ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तं दृष्ट्वा सिखरिय उद्विविजे शशङ्के च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তং দৃষ্ট্ৱা সিখৰিয উদ্ৱিৱিজে শশঙ্কে চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তং দৃষ্ট্ৱা সিখরিয উদ্ৱিৱিজে শশঙ্কে চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တံ ဒၖၐ္ဋွာ သိခရိယ ဥဒွိဝိဇေ ၑၑင်္ကေ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તં દૃષ્ટ્વા સિખરિય ઉદ્વિવિજે શશઙ્કે ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taM dRSTvA sikhariya udvivije zazaGke ca| |
pazcAttAH zmazAnaM pravizya zuklavarNadIrghaparicchadAvRtamEkaM yuvAnaM zmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH|
tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaM bhASaNamidam iti manasA cintayAmAsa|
kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvEzvarasya gOcaramabhavat|
taM dRSTvAhaM mRtakalpastaccaraNE patitastataH svadakSiNakaraM mayi nidhAya tEnOktam mA bhaiSIH; aham Adirantazca|