Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 10:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvEzvarasya gOcaramabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु स तं दृष्ट्वा भीतोऽकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু স তং দৃষ্ট্ৱা ভীতোঽকথযৎ, হে প্ৰভো কিং? তদা তমৱদৎ তৱ প্ৰাৰ্থনা দানাদি চ সাক্ষিস্ৱৰূপং ভূৎৱেশ্ৱৰস্য গোচৰমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু স তং দৃষ্ট্ৱা ভীতোঽকথযৎ, হে প্রভো কিং? তদা তমৱদৎ তৱ প্রার্থনা দানাদি চ সাক্ষিস্ৱরূপং ভূৎৱেশ্ৱরস্য গোচরমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု သ တံ ဒၖၐ္ဋွာ ဘီတော'ကထယတ်, ဟေ ပြဘော ကိံ? တဒါ တမဝဒတ် တဝ ပြာရ္ထနာ ဒါနာဒိ စ သာက္ၐိသွရူပံ ဘူတွေၑွရသျ ဂေါစရမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 કિન્તુ સ તં દૃષ્ટ્વા ભીતોઽકથયત્, હે પ્રભો કિં? તદા તમવદત્ તવ પ્રાર્થના દાનાદિ ચ સાક્ષિસ્વરૂપં ભૂત્વેશ્વરસ્ય ગોચરમભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 kintu sa taM dRSTvA bhIto'kathayat, he prabho kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvezvarasya gocaramabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:4
24 अन्तरसन्दर्भाः  

atOhaM yuSmAn tathyaM vadAmi sarvvasmin jagati yatra yatraiSa susamAcAraH pracAriSyatE, tatra tatraitasyA nAryyAH smaraNArtham karmmEdaM pracAriSyatE|


tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaM bhASaNamidam iti manasA cintayAmAsa|


tasmAttAH zagkAyuktA bhUmAvadhOmukhyasyasthuH| tadA tau tA Ucatu rmRtAnAM madhyE jIvantaM kutO mRgayatha?


hE karNIliya tvadIyA prArthanA Izvarasya karNagOcarIbhUtA tava dAnAdi ca sAkSisvarUpaM bhUtvA tasya dRSTigOcaramabhavat|


Etasmin samayE paulastamprati dRSTiM kRtvA tasya svAsthyE vizvAsaM viditvA prOccaiH kathitavAn


tataH paraM pRSTavAnahaM, hE prabhO mayA kiM karttavyaM? tataH prabhurakathayat, utthAya dammESakanagaraM yAhi tvayA yadyat karttavyaM nirUpitamAstE tat tatra tvaM jnjApayiSyasE|


tasmAd yOhanA sahitaH pitarastam ananyadRSTyA nirIkSya prOktavAn AvAM prati dRSTiM kuru|


kintu mama kasyApyabhAvO nAsti sarvvaM pracuram AstE yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivEdyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRptO'smi|


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|


aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|


yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE ca tEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttum IzvarO'nyAyakArI na bhavati|


tatastasya dUtasya karAt pavitralOkAnAM prArthanAbhiH saMyuktadhUpAnAM dhUma Izvarasya samakSaM udatiSThat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्