aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|
लूका 1:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script taddhUpajvAlanakAlE lOkanivahE prArthanAM kartuM bahistiSThati अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तद्धूपज्वालनकाले लोकनिवहे प्रार्थनां कर्तुं बहिस्तिष्ठति সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ধূপজ্ৱালনকালে লোকনিৱহে প্ৰাৰ্থনাং কৰ্তুং বহিস্তিষ্ঠতি সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ধূপজ্ৱালনকালে লোকনিৱহে প্রার্থনাং কর্তুং বহিস্তিষ্ঠতি သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ္ဓူပဇွာလနကာလေ လောကနိဝဟေ ပြာရ္ထနာံ ကရ္တုံ ဗဟိသ္တိၐ္ဌတိ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્ધૂપજ્વાલનકાલે લોકનિવહે પ્રાર્થનાં કર્તું બહિસ્તિષ્ઠતિ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taddhUpajvAlanakAle lokanivahe prArthanAM kartuM bahistiSThati |
aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|
yataH khrISTaH satyapavitrasthAnasya dRSTAntarUpaM hastakRtaM pavitrasthAnaM na praviSTavAn kintvasmannimittam idAnIm Izvarasya sAkSAd upasthAtuM svargamEva praviSTaH|
tataH param anya EkO dUta AgataH sa svarNadhUpAdhAraM gRhItvA vEdimupAtiSThat sa ca yat siMhAsanasyAntikE sthitAyAH suvarNavEdyA upari sarvvESAM pavitralOkAnAM prArthanAsu dhUpAn yOjayEt tadarthaM pracuradhUpAstasmai dattAH|