Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 8:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tataH param anya EkO dUta AgataH sa svarNadhUpAdhAraM gRhItvA vEdimupAtiSThat sa ca yat siMhAsanasyAntikE sthitAyAH suvarNavEdyA upari sarvvESAM pavitralOkAnAM prArthanAsu dhUpAn yOjayEt tadarthaM pracuradhUpAstasmai dattAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततः परम् अन्य एको दूत आगतः स स्वर्णधूपाधारं गृहीत्वा वेदिमुपातिष्ठत् स च यत् सिंहासनस्यान्तिके स्थितायाः सुवर्णवेद्या उपरि सर्व्वेषां पवित्रलोकानां प्रार्थनासु धूपान् योजयेत् तदर्थं प्रचुरधूपास्तस्मै दत्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততঃ পৰম্ অন্য একো দূত আগতঃ স স্ৱৰ্ণধূপাধাৰং গৃহীৎৱা ৱেদিমুপাতিষ্ঠৎ স চ যৎ সিংহাসনস্যান্তিকে স্থিতাযাঃ সুৱৰ্ণৱেদ্যা উপৰি সৰ্ৱ্ৱেষাং পৱিত্ৰলোকানাং প্ৰাৰ্থনাসু ধূপান্ যোজযেৎ তদৰ্থং প্ৰচুৰধূপাস্তস্মৈ দত্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততঃ পরম্ অন্য একো দূত আগতঃ স স্ৱর্ণধূপাধারং গৃহীৎৱা ৱেদিমুপাতিষ্ঠৎ স চ যৎ সিংহাসনস্যান্তিকে স্থিতাযাঃ সুৱর্ণৱেদ্যা উপরি সর্ৱ্ৱেষাং পৱিত্রলোকানাং প্রার্থনাসু ধূপান্ যোজযেৎ তদর্থং প্রচুরধূপাস্তস্মৈ দত্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတး ပရမ် အနျ ဧကော ဒူတ အာဂတး သ သွရ္ဏဓူပါဓာရံ ဂၖဟီတွာ ဝေဒိမုပါတိၐ္ဌတ် သ စ ယတ် သိံဟာသနသျာန္တိကေ သ္ထိတာယား သုဝရ္ဏဝေဒျာ ဥပရိ သရွွေၐာံ ပဝိတြလောကာနာံ ပြာရ္ထနာသု ဓူပါန် ယောဇယေတ် တဒရ္ထံ ပြစုရဓူပါသ္တသ္မဲ ဒတ္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તતઃ પરમ્ અન્ય એકો દૂત આગતઃ સ સ્વર્ણધૂપાધારં ગૃહીત્વા વેદિમુપાતિષ્ઠત્ સ ચ યત્ સિંહાસનસ્યાન્તિકે સ્થિતાયાઃ સુવર્ણવેદ્યા ઉપરિ સર્વ્વેષાં પવિત્રલોકાનાં પ્રાર્થનાસુ ધૂપાન્ યોજયેત્ તદર્થં પ્રચુરધૂપાસ્તસ્મૈ દત્તાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 tataH param anya eko dUta AgataH sa svarNadhUpAdhAraM gRhItvA vedimupAtiSThat sa ca yat siMhAsanasyAntike sthitAyAH suvarNavedyA upari sarvveSAM pavitralokAnAM prArthanAsu dhUpAn yojayet tadarthaM pracuradhUpAstasmai dattAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 8:3
32 अन्तरसन्दर्भाः  

taddhUpajvAlanakAlE lOkanivahE prArthanAM kartuM bahistiSThati


aparaM tEbhyO daNPadAnAjnjA vA kEna kariSyatE? yO'smannimittaM prANAn tyaktavAn kEvalaM tanna kintu mRtagaNamadhyAd utthitavAn, api cEzvarasya dakSiNE pArzvE tiSThan adyApyasmAkaM nimittaM prArthata EvambhUtO yaH khrISTaH kiM tEna?


tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAn sa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAM karttuM sa satataM jIvati|


tatra ca suvarNamayO dhUpAdhAraH paritaH suvarNamaNPitA niyamamanjjUSA cAsIt tanmadhyE mAnnAyAH suvarNaghaTO hArONasya manjjaritadaNPastakSitau niyamaprastarau,


anantaraM svargAd avarOhan apara EkO mahAbalO dUtO mayA dRSTaH, sa parihitamEghastasya zirazca mEghadhanuSA bhUSitaM mukhamaNPalanjca sUryyatulyaM caraNau ca vahnistambhasamau|


aparam anya EkO dUtO vEditO nirgataH sa vahnEradhipatiH sa uccaiHsvarENa taM tIkSNadAtradhAriNaM sambhASyAvadat tvayA svaM tIkSNaM dAtraM prasAryya mEdinyA drAkSAgucchacchEdanaM kriyatAM yatastatphalAni pariNatAni|


patrE gRhItE catvAraH prANinazcaturviMMzatiprAcInAzca tasya mESazAvakasyAntikE praNipatanti tESAm Ekaikasya karayO rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtranjca tiSThati tAni pavitralOkAnAM prArthanAsvarUpANi|


anantaraM panjcamamudrAyAM tEna mOcitAyAm IzvaravAkyahEtOstatra sAkSyadAnAcca chEditAnAM lOkAnAM dEhinO vEdyA adhO mayAdRzyanta|


anantaraM sUryyOdayasthAnAd udyan apara EkO dUtO mayA dRSTaH sO'marEzvarasya mudrAM dhArayati, yESu cartuSu dUtESu pRthivIsamudrayO rhiMsanasya bhArO dattastAn sa uccairidaM avadat|


tatastasya dUtasya karAt pavitralOkAnAM prArthanAbhiH saMyuktadhUpAnAM dhUma Izvarasya samakSaM udatiSThat|


pazcAt sa dUtO dhUpAdhAraM gRhItvA vEdyA vahninA pUrayitvA pRthivyAM nikSiptavAn tEna ravA mEghagarjjanAni vidyutO bhUmikampazcAbhavan|


tataH paraM SaSThadUtEna tUryyAM vAditAyAm IzvarasyAntikE sthitAyAH suvarNavEdyAzcatuzcUPAtaH kasyacid ravO mayAzrAvi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्