ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 9:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM tasmin pUrvvAndhE janE phirUzinAM nikaTam AnItE sati phirUzinOpi tamapRcchan kathaM dRSTiM prAptOsi?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरं तस्मिन् पूर्व्वान्धे जने फिरूशिनां निकटम् आनीते सति फिरूशिनोपि तमपृच्छन् कथं दृष्टिं प्राप्तोसि?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং তস্মিন্ পূৰ্ৱ্ৱান্ধে জনে ফিৰূশিনাং নিকটম্ আনীতে সতি ফিৰূশিনোপি তমপৃচ্ছন্ কথং দৃষ্টিং প্ৰাপ্তোসি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং তস্মিন্ পূর্ৱ্ৱান্ধে জনে ফিরূশিনাং নিকটম্ আনীতে সতি ফিরূশিনোপি তমপৃচ্ছন্ কথং দৃষ্টিং প্রাপ্তোসি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ တသ္မိန် ပူရွွာန္ဓေ ဇနေ ဖိရူၑိနာံ နိကဋမ် အာနီတေ သတိ ဖိရူၑိနောပိ တမပၖစ္ဆန် ကထံ ဒၖၐ္ဋိံ ပြာပ္တောသိ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં તસ્મિન્ પૂર્વ્વાન્ધે જને ફિરૂશિનાં નિકટમ્ આનીતે સતિ ફિરૂશિનોપિ તમપૃચ્છન્ કથં દૃષ્ટિં પ્રાપ્તોસિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM tasmin pUrvvAndhe jane phirUzinAM nikaTam AnIte sati phirUzinopi tamapRcchan kathaM dRSTiM prAptosi?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 9:13
7 अन्तरसन्दर्भाः  

sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan|


tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan|


tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt tE taM na svIkRtavantaH|


tadA tE 'vadan sa pumAn kutra? tEnOkttaM nAhaM jAnAmi|


tataH sa kathitavAn sa pagkEna mama nEtrE 'limpat pazcAd snAtvA dRSTimalabhE|