sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan|
योहन 9:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM tasmin pUrvvAndhE janE phirUzinAM nikaTam AnItE sati phirUzinOpi tamapRcchan kathaM dRSTiM prAptOsi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं तस्मिन् पूर्व्वान्धे जने फिरूशिनां निकटम् आनीते सति फिरूशिनोपि तमपृच्छन् कथं दृष्टिं प्राप्तोसि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং তস্মিন্ পূৰ্ৱ্ৱান্ধে জনে ফিৰূশিনাং নিকটম্ আনীতে সতি ফিৰূশিনোপি তমপৃচ্ছন্ কথং দৃষ্টিং প্ৰাপ্তোসি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং তস্মিন্ পূর্ৱ্ৱান্ধে জনে ফিরূশিনাং নিকটম্ আনীতে সতি ফিরূশিনোপি তমপৃচ্ছন্ কথং দৃষ্টিং প্রাপ্তোসি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ တသ္မိန် ပူရွွာန္ဓေ ဇနေ ဖိရူၑိနာံ နိကဋမ် အာနီတေ သတိ ဖိရူၑိနောပိ တမပၖစ္ဆန် ကထံ ဒၖၐ္ဋိံ ပြာပ္တောသိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં તસ્મિન્ પૂર્વ્વાન્ધે જને ફિરૂશિનાં નિકટમ્ આનીતે સતિ ફિરૂશિનોપિ તમપૃચ્છન્ કથં દૃષ્ટિં પ્રાપ્તોસિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM tasmin pUrvvAndhe jane phirUzinAM nikaTam AnIte sati phirUzinopi tamapRcchan kathaM dRSTiM prAptosi? |
sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan|
tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan|
tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt tE taM na svIkRtavantaH|