ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 8:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAt sa punazca prahvIbhUya bhUmau lEkhitum Arabhata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पश्चात् स पुनश्च प्रह्वीभूय भूमौ लेखितुम् आरभत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাৎ স পুনশ্চ প্ৰহ্ৱীভূয ভূমৌ লেখিতুম্ আৰভত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাৎ স পুনশ্চ প্রহ্ৱীভূয ভূমৌ লেখিতুম্ আরভত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာတ် သ ပုနၑ္စ ပြဟွီဘူယ ဘူမော် လေခိတုမ် အာရဘတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાત્ સ પુનશ્ચ પ્રહ્વીભૂય ભૂમૌ લેખિતુમ્ આરભત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAt sa punazca prahvIbhUya bhUmau lekhitum Arabhata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 8:8
3 अन्तरसन्दर्भाः  

tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhyE yO janO niraparAdhI saEva prathamam EnAM pASANEnAhantu|


tAM kathaM zrutvA tE svasvamanasi prabOdhaM prApya jyESThAnukramaM EkaikazaH sarvvE bahiragacchan tatO yIzurEkAkI tayakttObhavat madhyasthAnE daNPAyamAnA sA yOSA ca sthitA|