tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhyE yO janO niraparAdhI saEva prathamam EnAM pASANEnAhantu|
योहन 8:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt sa punazca prahvIbhUya bhUmau lEkhitum Arabhata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् स पुनश्च प्रह्वीभूय भूमौ लेखितुम् आरभत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ স পুনশ্চ প্ৰহ্ৱীভূয ভূমৌ লেখিতুম্ আৰভত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ স পুনশ্চ প্রহ্ৱীভূয ভূমৌ লেখিতুম্ আরভত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် သ ပုနၑ္စ ပြဟွီဘူယ ဘူမော် လေခိတုမ် အာရဘတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ સ પુનશ્ચ પ્રહ્વીભૂય ભૂમૌ લેખિતુમ્ આરભત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt sa punazca prahvIbhUya bhUmau lekhitum Arabhata| |
tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhyE yO janO niraparAdhI saEva prathamam EnAM pASANEnAhantu|
tAM kathaM zrutvA tE svasvamanasi prabOdhaM prApya jyESThAnukramaM EkaikazaH sarvvE bahiragacchan tatO yIzurEkAkI tayakttObhavat madhyasthAnE daNPAyamAnA sA yOSA ca sthitA|