ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 7:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatastasya bhrAtarOpi taM na vizvasanti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतस्तस्य भ्रातरोपि तं न विश्वसन्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতস্তস্য ভ্ৰাতৰোপি তং ন ৱিশ্ৱসন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতস্তস্য ভ্রাতরোপি তং ন ৱিশ্ৱসন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတသ္တသျ ဘြာတရောပိ တံ န ဝိၑွသန္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતસ્તસ્ય ભ્રાતરોપિ તં ન વિશ્વસન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yatastasya bhrAtaropi taM na vizvasanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 7:5
7 अन्तरसन्दर्भाः  

mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtA sahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantO bahirEva sthitavantaH|


tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|


kintu tasya bhrAtRSu tatra prasthitESu satsu sO'prakaTa utsavam agacchat|


tasya bhrAtarastam avadan yAni karmmANi tvayA kriyantE tAni yathA tava ziSyAH pazyanti tadarthaM tvamitaH sthAnAd yihUdIyadEzaM vraja|


yaH kazcit svayaM pracikAziSati sa kadApi guptaM karmma na karOti yadIdRzaM karmma karOSi tarhi jagati nijaM paricAyaya|