mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtA sahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantO bahirEva sthitavantaH|
योहन 7:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastasya bhrAtarOpi taM na vizvasanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्तस्य भ्रातरोपि तं न विश्वसन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তস্য ভ্ৰাতৰোপি তং ন ৱিশ্ৱসন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তস্য ভ্রাতরোপি তং ন ৱিশ্ৱসন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တသျ ဘြာတရောပိ တံ န ဝိၑွသန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તસ્ય ભ્રાતરોપિ તં ન વિશ્વસન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatastasya bhrAtaropi taM na vizvasanti| |
mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtA sahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantO bahirEva sthitavantaH|
tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|
tasya bhrAtarastam avadan yAni karmmANi tvayA kriyantE tAni yathA tava ziSyAH pazyanti tadarthaM tvamitaH sthAnAd yihUdIyadEzaM vraja|
yaH kazcit svayaM pracikAziSati sa kadApi guptaM karmma na karOti yadIdRzaM karmma karOSi tarhi jagati nijaM paricAyaya|