Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 7:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu tasya bhrAtRSu tatra prasthitESu satsu sO'prakaTa utsavam agacchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु तस्य भ्रातृषु तत्र प्रस्थितेषु सत्सु सोऽप्रकट उत्सवम् अगच्छत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু তস্য ভ্ৰাতৃষু তত্ৰ প্ৰস্থিতেষু সৎসু সোঽপ্ৰকট উৎসৱম্ অগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু তস্য ভ্রাতৃষু তত্র প্রস্থিতেষু সৎসু সোঽপ্রকট উৎসৱম্ অগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု တသျ ဘြာတၖၐု တတြ ပြသ္ထိတေၐု သတ္သု သော'ပြကဋ ဥတ္သဝမ် အဂစ္ဆတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 કિન્તુ તસ્ય ભ્રાતૃષુ તત્ર પ્રસ્થિતેષુ સત્સુ સોઽપ્રકટ ઉત્સવમ્ અગચ્છત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 kintu tasya bhrAtRSu tatra prasthiteSu satsu so'prakaTa utsavam agacchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:10
13 अन्तरसन्दर्भाः  

pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|


mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtA sahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantO bahirEva sthitavantaH|


tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|


tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|


ataEva yihUdIyAnAM madhyE yIzuH saprakAzaM gamanAgamanE akRtvA tasmAd gatvA prAntarasya samIpasthAyipradEzasyEphrAyim nAmni nagarE ziSyaiH sAkaM kAlaM yApayituM prArEbhE|


tasya bhrAtarastam avadan yAni karmmANi tvayA kriyantE tAni yathA tava ziSyAH pazyanti tadarthaM tvamitaH sthAnAd yihUdIyadEzaM vraja|


anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्