tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|
योहन 7:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script katipayalOkAstaM dharttum aicchan tathApi tadvapuSi kOpi hastaM nArpayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari कतिपयलोकास्तं धर्त्तुम् ऐच्छन् तथापि तद्वपुषि कोपि हस्तं नार्पयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কতিপযলোকাস্তং ধৰ্ত্তুম্ ঐচ্ছন্ তথাপি তদ্ৱপুষি কোপি হস্তং নাৰ্পযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কতিপযলোকাস্তং ধর্ত্তুম্ ঐচ্ছন্ তথাপি তদ্ৱপুষি কোপি হস্তং নার্পযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကတိပယလောကာသ္တံ ဓရ္တ္တုမ် အဲစ္ဆန် တထာပိ တဒွပုၐိ ကောပိ ဟသ္တံ နာရ္ပယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કતિપયલોકાસ્તં ધર્ત્તુમ્ ઐચ્છન્ તથાપિ તદ્વપુષિ કોપિ હસ્તં નાર્પયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script katipayalokAstaM dharttum aicchan tathApi tadvapuSi kopi hastaM nArpayat| |
tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|
tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasya gAtrE hastaM nArpayad yatO hEtOstadA tasya samayO nOpatiSThati|
yIzu rmandira upadizya bhaNPAgArE kathA EtA akathayat tathApi taM prati kOpi karaM nOdatOlayat|
ahaM tvayA sArddham Asa hiMsArthaM kOpi tvAM spraSTuM na zakSyati nagarE'smin madIyA lOkA bahava AsatE|
rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|