Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 18:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 ahaM tvayA sArddham Asa hiMsArthaM kOpi tvAM spraSTuM na zakSyati nagarE'smin madIyA lOkA bahava AsatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अहं त्वया सार्द्धम् आस हिंसार्थं कोपि त्वां स्प्रष्टुं न शक्ष्यति नगरेऽस्मिन् मदीया लोका बहव आसते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অহং ৎৱযা সাৰ্দ্ধম্ আস হিংসাৰ্থং কোপি ৎৱাং স্প্ৰষ্টুং ন শক্ষ্যতি নগৰেঽস্মিন্ মদীযা লোকা বহৱ আসতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অহং ৎৱযা সার্দ্ধম্ আস হিংসার্থং কোপি ৎৱাং স্প্রষ্টুং ন শক্ষ্যতি নগরেঽস্মিন্ মদীযা লোকা বহৱ আসতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အဟံ တွယာ သာရ္ဒ္ဓမ် အာသ ဟိံသာရ္ထံ ကောပိ တွာံ သ္ပြၐ္ဋုံ န ၑက္ၐျတိ နဂရေ'သ္မိန် မဒီယာ လောကာ ဗဟဝ အာသတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 અહં ત્વયા સાર્દ્ધમ્ આસ હિંસાર્થં કોપિ ત્વાં સ્પ્રષ્ટું ન શક્ષ્યતિ નગરેઽસ્મિન્ મદીયા લોકા બહવ આસતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 ahaM tvayA sArddham Asa hiMsArthaM kopi tvAM spraSTuM na zakSyati nagare'smin madIyA lokA bahava Asate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:10
26 अन्तरसन्दर्भाः  

iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|


pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|


aparanjca Etad gRhIya mESEbhyO bhinnA api mESA mama santi tE sakalA AnayitavyAH; tE mama zabdaM zrOSyanti tata EkO vraja EkO rakSakO bhaviSyati|


kintu yIzUstaddEzIyAnAM kAraNAt prANAn tyakSyati, dizi dizi vikIrNAn Izvarasya santAnAn saMgRhyaikajAtiM kariSyati ca, tasmin vatsarE kiyaphA mahAyAjakatvapadE niyuktaH san idaM bhaviSyadvAkyaM kathitavAn|


hE bhrAtarO mama kathAyAm manO nidhatta| IzvaraH svanAmArthaM bhinnadEzIyalOkAnAm madhyAd EkaM lOkasaMghaM grahItuM matiM kRtvA yEna prakArENa prathamaM tAn prati kRpAvalEkanaM kRtavAn taM zimOn varNitavAn|


tasmAt paulastannagarE prAyENa sArddhavatsaraparyyantaM saMsthAyEzvarasya kathAm upAdizat|


kSaNadAyAM prabhuH paulaM darzanaM datvA bhASitavAn, mA bhaiSIH, mA nirasIH kathAM pracAraya|


ityatra vayaM kiM brUmaH? IzvarO yadyasmAkaM sapakSO bhavati tarhi kO vipakSO'smAkaM?


tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yatO daurbbalyAt mama zaktiH pUrNatAM gacchatIti| ataH khrISTasya zakti ryanmAm Azrayati tadarthaM svadaurbbalyEna mama zlAghanaM sukhadaM|


kintu prabhu rmama sahAyO 'bhavat yathA ca mayA ghOSaNA sAdhyEta bhinnajAtIyAzca sarvvE susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tatO 'haM siMhasya mukhAd uddhRtaH|


prabhu ryIzuH khrISTastavAtmanA saha bhUyAt| yuSmAsvanugrahO bhUyAt| AmEn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्