योहन 6:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atra kasyacid bAlakasya samIpE panjca yAvapUpAH kSudramatsyadvayanjca santi kintu lOkAnAM EtAvAtAM madhyE taiH kiM bhaviSyati? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अत्र कस्यचिद् बालकस्य समीपे पञ्च यावपूपाः क्षुद्रमत्स्यद्वयञ्च सन्ति किन्तु लोकानां एतावातां मध्ये तैः किं भविष्यति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অত্ৰ কস্যচিদ্ বালকস্য সমীপে পঞ্চ যাৱপূপাঃ ক্ষুদ্ৰমৎস্যদ্ৱযঞ্চ সন্তি কিন্তু লোকানাং এতাৱাতাং মধ্যে তৈঃ কিং ভৱিষ্যতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অত্র কস্যচিদ্ বালকস্য সমীপে পঞ্চ যাৱপূপাঃ ক্ষুদ্রমৎস্যদ্ৱযঞ্চ সন্তি কিন্তু লোকানাং এতাৱাতাং মধ্যে তৈঃ কিং ভৱিষ্যতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတြ ကသျစိဒ် ဗာလကသျ သမီပေ ပဉ္စ ယာဝပူပါး က္ၐုဒြမတ္သျဒွယဉ္စ သန္တိ ကိန္တု လောကာနာံ ဧတာဝါတာံ မဓျေ တဲး ကိံ ဘဝိၐျတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અત્ર કસ્યચિદ્ બાલકસ્ય સમીપે પઞ્ચ યાવપૂપાઃ ક્ષુદ્રમત્સ્યદ્વયઞ્ચ સન્તિ કિન્તુ લોકાનાં એતાવાતાં મધ્યે તૈઃ કિં ભવિષ્યતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atra kasyacid bAlakasya samIpe paJca yAvapUpAH kSudramatsyadvayaJca santi kintu lokAnAM etAvAtAM madhye taiH kiM bhaviSyati? |
yuSmAbhiH kimadyApi na jnjAyatE? panjcabhiH pUpaiH panjcasahasrapuruSESu bhOjitESu bhakSyOcchiSTapUrNAn kati PalakAn samagRhlItaM;
tadA sa tAn pRSThavAn yuSmAkaM sannidhau kati pUpA AsatE? gatvA pazyata; tatastE dRSTvA tamavadan panjca pUpA dvau matsyau ca santi|
yadAhaM panjcapUpAn panjcasahasrANAM puruSANAM madhyE bhaMktvA dattavAn tadAnIM yUyam avaziSTapUpaiH pUrNAn kati PallakAn gRhItavantaH? tE'kathayan dvAdazaPallakAn|
tadA sa uvAca, yUyamEva tAn bhEjayadhvaM; tatastE prOcurasmAkaM nikaTE kEvalaM panjca pUpA dvau matsyau ca vidyantE, ataEva sthAnAntaram itvA nimittamEtESAM bhakSyadravyESu na krItESu na bhavati|
tadA marthA yIzumavAdat, hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|
yatra yIzuratiSThat tatra mariyam upasthAya taM dRSTvA tasya caraNayOH patitvA vyAharat hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|
tatO yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyESu samArpayat tatastE tEbhya upaviSTalOkEbhyaH pUpAn yathESTamatsyanjca prAduH|
philipaH pratyavOcat EtESAm EkaikO yadyalpam alpaM prApnOti tarhi mudrApAdadvizatEna krItapUpA api nyUnA bhaviSyanti|
yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|
anantaraM prANicatuSTayasya madhyAd vAgiyaM zrutA gOdhUmAnAmEkaH sETakO mudrApAdaikamUlyaH, yavAnAnjca sETakatrayaM mudrApAdaikamUlyaM tailadrAkSArasAzca tvayA mA hiMsitavyAH|