Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 21:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAzca dRSTAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तीरं प्राप्तैस्तैस्तत्र प्रज्वलिताग्निस्तदुपरि मत्स्याः पूपाश्च दृष्टाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তীৰং প্ৰাপ্তৈস্তৈস্তত্ৰ প্ৰজ্ৱলিতাগ্নিস্তদুপৰি মৎস্যাঃ পূপাশ্চ দৃষ্টাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তীরং প্রাপ্তৈস্তৈস্তত্র প্রজ্ৱলিতাগ্নিস্তদুপরি মৎস্যাঃ পূপাশ্চ দৃষ্টাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တီရံ ပြာပ္တဲသ္တဲသ္တတြ ပြဇွလိတာဂ္နိသ္တဒုပရိ မတ္သျား ပူပါၑ္စ ဒၖၐ္ဋား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તીરં પ્રાપ્તૈસ્તૈસ્તત્ર પ્રજ્વલિતાગ્નિસ્તદુપરિ મત્સ્યાઃ પૂપાશ્ચ દૃષ્ટાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:9
10 अन्तरसन्दर्भाः  

tataH pratArakENa sa paryyatyAji, tadA svargIyadUtairAgatya sa siSEvE|


tESAM madhyE'nEkE dUrAd AgatAH, abhuktESu tESu mayA svagRhamabhiprahitESu tE pathi klamiSyanti|


tataH paraM yatsthAnE dAsAH padAtayazca zItahEtOraggArai rvahniM prajvAlya tApaM sEvitavantastatsthAnE pitarastiSThan taiH saha vahnitApaM sEvitum Arabhata|


tatO yIzurakathayad yAn matsyAn adharata tESAM katipayAn Anayata|


tatO yIzurAgatya pUpAn matsyAMzca gRhItvA tEbhyaH paryyavESayat|


aparE ziSyA matsyaiH sArddhaM jAlam AkarSantaH kSudranaukAM vAhayitvA kUlamAnayan tE kUlAd atidUrE nAsan dvizatahastEbhyO dUra Asan ityanumIyatE|


tatO yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyESu samArpayat tatastE tEbhya upaviSTalOkEbhyaH pUpAn yathESTamatsyanjca prAduH|


atra kasyacid bAlakasya samIpE panjca yAvapUpAH kSudramatsyadvayanjca santi kintu lOkAnAM EtAvAtAM madhyE taiH kiM bhaviSyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्