kintu mEdinyAM kaluSaM kSamituM manujasutasya sAmarthyamastIti yUyaM yathA jAnItha, tadarthaM sa taM pakSAghAtinaM gaditavAn, uttiSTha, nijazayanIyaM AdAya gEhaM gaccha|
योहन 5:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzurakathayad uttiSTha, tava zayyAmuttOlya gRhItvA yAhi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरकथयद् उत्तिष्ठ, तव शय्यामुत्तोल्य गृहीत्वा याहि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰকথযদ্ উত্তিষ্ঠ, তৱ শয্যামুত্তোল্য গৃহীৎৱা যাহি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরকথযদ্ উত্তিষ্ঠ, তৱ শয্যামুত্তোল্য গৃহীৎৱা যাহি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရကထယဒ် ဥတ္တိၐ္ဌ, တဝ ၑယျာမုတ္တောလျ ဂၖဟီတွာ ယာဟိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરકથયદ્ ઉત્તિષ્ઠ, તવ શય્યામુત્તોલ્ય ગૃહીત્વા યાહિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzurakathayad uttiSTha, tava zayyAmuttolya gRhItvA yAhi| |
kintu mEdinyAM kaluSaM kSamituM manujasutasya sAmarthyamastIti yUyaM yathA jAnItha, tadarthaM sa taM pakSAghAtinaM gaditavAn, uttiSTha, nijazayanIyaM AdAya gEhaM gaccha|
kintu pRthivyAM pApaM kSantuM mAnavasutasya sAmarthyamastIti yathA yUyaM jnjAtuM zaknutha tadarthaM (sa taM pakSAghAtinaM jagAda) uttiSTha svazayyAM gRhItvA gRhaM yAhIti tvAmAdizAmi|
hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtrE sa udatiSThat|