योहन 5:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM mAnuSEbhyaH satkAraM na gRhlAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं मानुषेभ्यः सत्कारं न गृह्लामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং মানুষেভ্যঃ সৎকাৰং ন গৃহ্লামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং মানুষেভ্যঃ সৎকারং ন গৃহ্লামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ မာနုၐေဘျး သတ္ကာရံ န ဂၖဟ္လာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં માનુષેભ્યઃ સત્કારં ન ગૃહ્લામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM mAnuSebhyaH satkAraM na gRhlAmi| |
mAnuSAdahaM sAkSyaM nOpEkSE tathApi yUyaM yathA paritrayadhvE tadartham idaM vAkyaM vadAmi|
yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?
ataEva lOkA Agatya tamAkramya rAjAnaM kariSyanti yIzustESAm IdRzaM mAnasaM vijnjAya punazca parvvatam EkAkI gatavAn|
yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|
yIzuH pratyavOcad yadyahaM svaM svayaM sammanyE tarhi mama tat sammananaM kimapi na kintu mama tAtO yaM yUyaM svIyam IzvaraM bhASadhvE saEva mAM sammanutE|
vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|
tadarthamEva yUyam AhUtA yataH khrISTO'pi yuSmannimittaM duHkhaM bhuktvA yUyaM yat tasya padacihnai rvrajEta tadarthaM dRSTAntamEkaM darzitavAn|
yataH sa piturIzvarAd gauravaM prazaMsAnjca prAptavAn vizESatO mahimayuktatEjOmadhyAd EtAdRzI vANI taM prati nirgatavatI, yathA, ESa mama priyaputra Etasmin mama paramasantOSaH|