Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 पतरस 1:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yataH sa piturIzvarAd gauravaM prazaMsAnjca prAptavAn vizESatO mahimayuktatEjOmadhyAd EtAdRzI vANI taM prati nirgatavatI, yathA, ESa mama priyaputra Etasmin mama paramasantOSaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यतः स पितुरीश्वराद् गौरवं प्रशंसाञ्च प्राप्तवान् विशेषतो महिमयुक्ततेजोमध्याद् एतादृशी वाणी तं प्रति निर्गतवती, यथा, एष मम प्रियपुत्र एतस्मिन् मम परमसन्तोषः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যতঃ স পিতুৰীশ্ৱৰাদ্ গৌৰৱং প্ৰশংসাঞ্চ প্ৰাপ্তৱান্ ৱিশেষতো মহিমযুক্ততেজোমধ্যাদ্ এতাদৃশী ৱাণী তং প্ৰতি নিৰ্গতৱতী, যথা, এষ মম প্ৰিযপুত্ৰ এতস্মিন্ মম পৰমসন্তোষঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যতঃ স পিতুরীশ্ৱরাদ্ গৌরৱং প্রশংসাঞ্চ প্রাপ্তৱান্ ৱিশেষতো মহিমযুক্ততেজোমধ্যাদ্ এতাদৃশী ৱাণী তং প্রতি নির্গতৱতী, যথা, এষ মম প্রিযপুত্র এতস্মিন্ মম পরমসন্তোষঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတး သ ပိတုရီၑွရာဒ် ဂေါ်ရဝံ ပြၑံသာဉ္စ ပြာပ္တဝါန် ဝိၑေၐတော မဟိမယုက္တတေဇောမဓျာဒ် ဧတာဒၖၑီ ဝါဏီ တံ ပြတိ နိရ္ဂတဝတီ, ယထာ, ဧၐ မမ ပြိယပုတြ ဧတသ္မိန် မမ ပရမသန္တောၐး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 યતઃ સ પિતુરીશ્વરાદ્ ગૌરવં પ્રશંસાઞ્ચ પ્રાપ્તવાન્ વિશેષતો મહિમયુક્તતેજોમધ્યાદ્ એતાદૃશી વાણી તં પ્રતિ નિર્ગતવતી, યથા, એષ મમ પ્રિયપુત્ર એતસ્મિન્ મમ પરમસન્તોષઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 yataH sa piturIzvarAd gauravaM prazaMsAJca prAptavAn vizeSato mahimayuktatejomadhyAd etAdRzI vANI taM prati nirgatavatI, yathA, eSa mama priyaputra etasmin mama paramasantoSaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:17
36 अन्तरसन्दर्भाः  

kEnApi na virOdhaM sa vivAdanjca kariSyati| na ca rAjapathE tEna vacanaM zrAvayiSyatE|


anyacca tEna sAkaM saMlapantau mUsA Eliyazca tEbhyO darzanaM dadatuH|


EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata|


atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|


aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|


tvaM mama priyaH putrastvayyEva mamamahAsantOSa iyamAkAzIyA vANI babhUva|


Etarhi payOdastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivEzayatEti nabhOvANI tanmEdyAnniryayau|


pitrA sarvvANi mayi samarpitAni pitaraM vinA kOpi putraM na jAnAti kinjca putraM vinA yasmai janAya putrastaM prakAzitavAn tanjca vinA kOpi pitaraM na jAnAti|


tadanantaraM tEna prArthitE mEghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapOtavat taduparyyavarurOha; tadA tvaM mama priyaH putrastvayi mama paramaH santOSa ityAkAzavANI babhUva|


tathA nijAn mESAnapi jAnAmi, mESAzca mAM jAnAnti, ahanjca mESArthaM prANatyAgaM karOmi|


tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya?


ataEva pitaryyahaM tiSThAmi pitA ca mayi tiSThati mamAsyAM kathAyAM pratyayaM kuruta, nO cEt karmmahEtOH pratyayaM kuruta|


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


hE pitastESAM sarvvESAm EkatvaM bhavatu tava yathA mayi mama ca yathA tvayyEkatvaM tathA tESAmapyAvayOrEkatvaM bhavatu tEna tvaM mAM prEritavAn iti jagatO lOkAH pratiyantu|


tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|


pitA putrE snEhaM kRtvA tasya hastE sarvvANi samarpitavAn|


pitA putrE snEhaM karOti tasmAt svayaM yadyat karmma karOti tatsarvvaM putraM darzayati ; yathA ca yuSmAkaM AzcaryyajnjAnaM janiSyatE tadartham itOpi mahAkarmma taM darzayiSyati|


pitA yathA svayanjjIvI tathA putrAya svayanjjIvitvAdhikAraM dattavAn|


kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputrO yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt|


pitA mahyaM yAvatO lOkAnadadAt tE sarvva Eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kEnApi prakArENa na dUrIkariSyAmi|


sa yAn yAn lOkAn mahyamadadAt tESAmEkamapi na hArayitvA zESadinE sarvvAnaham utthApayAmi idaM matprErayituH piturabhimataM|


yUyanjca sarvva EkacittA bhUtvA mukhaikEnEvAsmatprabhuyIzukhrISTasya piturIzvarasya guNAn kIrttayEta|


kRpAluH pitA sarvvasAntvanAkArIzvarazca yO'smatprabhOryIzukhrISTasya tAta IzvaraH sa dhanyO bhavatu|


mayA mRSAvAkyaM na kathyata iti nityaM prazaMsanIyO'smAkaM prabhO ryIzukhrISTasya tAta IzvarO jAnAti|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|


piturIzvarAt tatpituH putrAt prabhO ryIzukhrISTAcca prApyO 'nugrahaH kRpA zAntizca satyatAprEmabhyAM sArddhaM yuSmAn adhitiSThatu|


yIzukhrISTasya dAsO yAkUbO bhrAtA yihUdAstAtEnEzvarENa pavitrIkRtAn yIzukhrISTEna rakSitAMzcAhUtAn lOkAn prati patraM likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्