tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|
योहन 4:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yihUdIyadEzaM vihAya puna rgAlIlam Agat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यिहूदीयदेशं विहाय पुन र्गालीलम् आगत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যিহূদীযদেশং ৱিহায পুন ৰ্গালীলম্ আগৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যিহূদীযদেশং ৱিহায পুন র্গালীলম্ আগৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယိဟူဒီယဒေၑံ ဝိဟာယ ပုန ရ္ဂာလီလမ် အာဂတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યિહૂદીયદેશં વિહાય પુન ર્ગાલીલમ્ આગત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yihUdIyadezaM vihAya puna rgAlIlam Agat| |
tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|
parE'hani yIzau gAlIlaM gantuM nizcitacEtasi sati philipanAmAnaM janaM sAkSAtprApyAvOcat mama pazcAd Agaccha|
ataEva yihUdIyAnAM madhyE yIzuH saprakAzaM gamanAgamanE akRtvA tasmAd gatvA prAntarasya samIpasthAyipradEzasyEphrAyim nAmni nagarE ziSyaiH sAkaM kAlaM yApayituM prArEbhE|
itthaM yIzurgAlIlapradEzE AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|
tataH param yIzuH ziSyaiH sArddhaM yihUdIyadEzaM gatvA tatra sthitvA majjayitum Arabhata|
sa yadapazyadazRNOcca tasminnEva sAkSyaM dadAti tathApi prAyazaH kazcit tasya sAkSyaM na gRhlAti;
sa yEhUdIyadEzAd yIzO rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyENa kAla AsannaH bhavAn Agatya taM svasthaM karOtu|
tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata|