pazcAt sa taM yizOH samIpam Anayat| tadA yIzustaM dRSTvAvadat tvaM yUnasaH putraH zimOn kintu tvannAmadhEyaM kaiphAH vA pitaraH arthAt prastarO bhaviSyati|
योहन 4:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzUravadadyAhi tava patimAhUya sthAnE'trAgaccha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशूरवदद्याहि तव पतिमाहूय स्थानेऽत्रागच्छ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশূৰৱদদ্যাহি তৱ পতিমাহূয স্থানেঽত্ৰাগচ্ছ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশূরৱদদ্যাহি তৱ পতিমাহূয স্থানেঽত্রাগচ্ছ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑူရဝဒဒျာဟိ တဝ ပတိမာဟူယ သ္ထာနေ'တြာဂစ္ဆ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશૂરવદદ્યાહિ તવ પતિમાહૂય સ્થાનેઽત્રાગચ્છ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzUravadadyAhi tava patimAhUya sthAne'trAgaccha| |
pazcAt sa taM yizOH samIpam Anayat| tadA yIzustaM dRSTvAvadat tvaM yUnasaH putraH zimOn kintu tvannAmadhEyaM kaiphAH vA pitaraH arthAt prastarO bhaviSyati|
pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|
tadA sA vanitAkathayat hE mahEccha tarhi mama punaH pIpAsA yathA na jAyatE tOyOttOlanAya yathAtrAgamanaM na bhavati ca tadarthaM mahyaM tattOyaM dEhI|
sA vAmAvadat mama patirnAsti| yIzuravadat mama patirnAstIti vAkyaM bhadramavOcaH|
yatastava panjca patayObhavan adhunA tu tvayA sArddhaM yastiSThati sa tava bharttA na vAkyamidaM satyamavAdiH|
aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgOcaraH kO'pi prANI nAsti tasya dRSTau sarvvamEvAnAvRtaM prakAzitanjcAstE|
tasyAH santAnAMzca mRtyunA haniSyAmi| tEnAham antaHkaraNAnAM manasAnjcAnusandhAnakArI yuSmAkamEkaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayO jnjAsyanti|