Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 1:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 pazcAt sa taM yizOH samIpam Anayat| tadA yIzustaM dRSTvAvadat tvaM yUnasaH putraH zimOn kintu tvannAmadhEyaM kaiphAH vA pitaraH arthAt prastarO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 पश्चात् स तं यिशोः समीपम् आनयत्। तदा यीशुस्तं दृष्ट्वावदत् त्वं यूनसः पुत्रः शिमोन् किन्तु त्वन्नामधेयं कैफाः वा पितरः अर्थात् प्रस्तरो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 পশ্চাৎ স তং যিশোঃ সমীপম্ আনযৎ| তদা যীশুস্তং দৃষ্ট্ৱাৱদৎ ৎৱং যূনসঃ পুত্ৰঃ শিমোন্ কিন্তু ৎৱন্নামধেযং কৈফাঃ ৱা পিতৰঃ অৰ্থাৎ প্ৰস্তৰো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 পশ্চাৎ স তং যিশোঃ সমীপম্ আনযৎ| তদা যীশুস্তং দৃষ্ট্ৱাৱদৎ ৎৱং যূনসঃ পুত্রঃ শিমোন্ কিন্তু ৎৱন্নামধেযং কৈফাঃ ৱা পিতরঃ অর্থাৎ প্রস্তরো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ပၑ္စာတ် သ တံ ယိၑေား သမီပမ် အာနယတ်၊ တဒါ ယီၑုသ္တံ ဒၖၐ္ဋွာဝဒတ် တွံ ယူနသး ပုတြး ၑိမောန် ကိန္တု တွန္နာမဓေယံ ကဲဖား ဝါ ပိတရး အရ္ထာတ် ပြသ္တရော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

42 પશ્ચાત્ સ તં યિશોઃ સમીપમ્ આનયત્| તદા યીશુસ્તં દૃષ્ટ્વાવદત્ ત્વં યૂનસઃ પુત્રઃ શિમોન્ કિન્તુ ત્વન્નામધેયં કૈફાઃ વા પિતરઃ અર્થાત્ પ્રસ્તરો ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

42 pazcAt sa taM yizoH samIpam Anayat| tadA yIzustaM dRSTvAvadat tvaM yUnasaH putraH zimon kintu tvannAmadheyaM kaiphAH vA pitaraH arthAt prastaro bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:42
20 अन्तरसन्दर्भाः  

tESAM dvAdazaprESyANAM nAmAnyEtAni| prathamaM zimOn yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putrO yAkUb


tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|


pitaranAmnA khyAtaH zimOn tasya bhrAtA Andriyazca yAkUb yOhan ca philip barthalamayazca


sarvvESu yuSmAsu kathAmimAM kathayAmi iti na, yE mama manOnItAstAnahaM jAnAmi, kintu mama bhakSyANi yO bhugktE matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa ESa mAnavaH|yadEtad dharmmapustakasya vacanaM tadanusArENAvazyaM ghaTiSyatE|


zimOnpitaraH yamajathOmA gAlIlIyakAnnAnagaranivAsI nithanEl sivadEH putrAvanyau dvau ziSyau caitESvEkatra militESu zimOnpitarO'kathayat matsyAn dhartuM yAmi|


tatO yIzUravadadyAhi tava patimAhUya sthAnE'trAgaccha|


mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasya ziSyO'hamiti ca|


paula vA ApallO rvA kaiphA vA jagad vA jIvanaM vA maraNaM vA varttamAnaM vA bhaviSyadvA sarvvANyEva yuSmAkaM,


anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?


tataH paraM varSatrayE vyatItE'haM pitaraM sambhASituM yirUzAlamaM gatvA panjcadazadinAni tEna sArddham atiSThaM|


aparam AntiyakhiyAnagaraM pitara AgatE'haM tasya dOSitvAt samakSaM tam abhartsayaM|


atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्