EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|
योहन 3:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzuH pratyaktavAn tvamisrAyElO gururbhUtvApi kimEtAM kathAM na vEtsi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यीशुः प्रत्यक्तवान् त्वमिस्रायेलो गुरुर्भूत्वापि किमेतां कथां न वेत्सि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুঃ প্ৰত্যক্তৱান্ ৎৱমিস্ৰাযেলো গুৰুৰ্ভূৎৱাপি কিমেতাং কথাং ন ৱেৎসি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুঃ প্রত্যক্তৱান্ ৎৱমিস্রাযেলো গুরুর্ভূৎৱাপি কিমেতাং কথাং ন ৱেৎসি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုး ပြတျက္တဝါန် တွမိသြာယေလော ဂုရုရ္ဘူတွာပိ ကိမေတာံ ကထာံ န ဝေတ္သိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુઃ પ્રત્યક્તવાન્ ત્વમિસ્રાયેલો ગુરુર્ભૂત્વાપિ કિમેતાં કથાં ન વેત્સિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzuH pratyaktavAn tvamisrAyelo gururbhUtvApi kimetAM kathAM na vetsi? |
EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|
tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|
tatO yIzuH pratyavAdIt, yUyaM dharmmapustakam IzvarIyAM zaktinjca na vijnjAya bhrAntimantaH|
atha dinatrayAt paraM paNPitAnAM madhyE tESAM kathAH zRNvan tattvaM pRcchaMzca mandirE samupaviSTaH sa tAbhyAM dRSTaH|
aparanjca EkadA yIzurupadizati, Etarhi gAlIlyihUdApradEzayOH sarvvanagarEbhyO yirUzAlamazca kiyantaH phirUzilOkA vyavasthApakAzca samAgatya tadantikE samupavivizuH, tasmin kAlE lOkAnAmArOgyakAraNAt prabhOH prabhAvaH pracakAzE|
EtasminnEva samayE tatsabhAsthAnAM sarvvalOkAnAM madhyE sukhyAtO gamilIyElnAmaka EkO janO vyavasthApakaH phirUzilOka utthAya prEritAn kSaNArthaM sthAnAntaraM gantum Adizya kathitavAn,
tasmAd yO bAhyE yihUdI sa yihUdI nahi tathAggasya yastvakchEdaH sa tvakchEdO nahi;
vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraM sEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa ca pragalbhatAM na kurvvAmahE|
tEna ca yUyam ahastakRtatvakchEdEnArthatO yEna zArIrapApAnAM vigrasatyajyatE tEna khrISTasya tvakchEdEna chinnatvacO jAtA