tadA yIzustAn sarvvakalazAn jalaiH pUrayituM tAnAjnjApayat, tatastE sarvvAn kumbhAnAkarNaM jalaiH paryyapUrayan|
योहन 2:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha tEbhyaH kinjciduttAryya bhOjyAdhipAtEHsamIpaM nEtuM sa tAnAdizat, tE tadanayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ तेभ्यः किञ्चिदुत्तार्य्य भोज्याधिपातेःसमीपं नेतुं स तानादिशत्, ते तदनयन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ তেভ্যঃ কিঞ্চিদুত্তাৰ্য্য ভোজ্যাধিপাতেঃসমীপং নেতুং স তানাদিশৎ, তে তদনযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ তেভ্যঃ কিঞ্চিদুত্তার্য্য ভোজ্যাধিপাতেঃসমীপং নেতুং স তানাদিশৎ, তে তদনযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ တေဘျး ကိဉ္စိဒုတ္တာရျျ ဘောဇျာဓိပါတေးသမီပံ နေတုံ သ တာနာဒိၑတ်, တေ တဒနယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ તેભ્યઃ કિઞ્ચિદુત્તાર્ય્ય ભોજ્યાધિપાતેઃસમીપં નેતું સ તાનાદિશત્, તે તદનયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha tebhyaH kiJciduttAryya bhojyAdhipAteHsamIpaM netuM sa tAnAdizat, te tadanayan| |
tadA yIzustAn sarvvakalazAn jalaiH pUrayituM tAnAjnjApayat, tatastE sarvvAn kumbhAnAkarNaM jalaiH paryyapUrayan|
aparanjca tajjalaM kathaM drAkSArasO'bhavat tajjalavAhakAdAsA jnjAtuM zaktAH kintu tadbhOjyAdhipO jnjAtuM nAzaknOt tadavalihya varaM saMmbOdyAvadata,
asmAt karagrAhiNE karaM datta, tathA zulkagrAhiNE zulkaM datta, aparaM yasmAd bhEtavyaM tasmAd bibhIta, yazca samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|