Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 2:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparanjca tajjalaM kathaM drAkSArasO'bhavat tajjalavAhakAdAsA jnjAtuM zaktAH kintu tadbhOjyAdhipO jnjAtuM nAzaknOt tadavalihya varaM saMmbOdyAvadata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरञ्च तज्जलं कथं द्राक्षारसोऽभवत् तज्जलवाहकादासा ज्ञातुं शक्ताः किन्तु तद्भोज्याधिपो ज्ञातुं नाशक्नोत् तदवलिह्य वरं संम्बोद्यावदत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰঞ্চ তজ্জলং কথং দ্ৰাক্ষাৰসোঽভৱৎ তজ্জলৱাহকাদাসা জ্ঞাতুং শক্তাঃ কিন্তু তদ্ভোজ্যাধিপো জ্ঞাতুং নাশক্নোৎ তদৱলিহ্য ৱৰং সংম্বোদ্যাৱদত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরঞ্চ তজ্জলং কথং দ্রাক্ষারসোঽভৱৎ তজ্জলৱাহকাদাসা জ্ঞাতুং শক্তাঃ কিন্তু তদ্ভোজ্যাধিপো জ্ঞাতুং নাশক্নোৎ তদৱলিহ্য ৱরং সংম্বোদ্যাৱদত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရဉ္စ တဇ္ဇလံ ကထံ ဒြာက္ၐာရသော'ဘဝတ် တဇ္ဇလဝါဟကာဒါသာ ဇ္ဉာတုံ ၑက္တား ကိန္တု တဒ္ဘေါဇျာဓိပေါ ဇ္ဉာတုံ နာၑက္နောတ် တဒဝလိဟျ ဝရံ သံမ္ဗောဒျာဝဒတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અપરઞ્ચ તજ્જલં કથં દ્રાક્ષારસોઽભવત્ તજ્જલવાહકાદાસા જ્ઞાતું શક્તાઃ કિન્તુ તદ્ભોજ્યાધિપો જ્ઞાતું નાશક્નોત્ તદવલિહ્ય વરં સંમ્બોદ્યાવદત,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 aparaJca tajjalaM kathaM drAkSAraso'bhavat tajjalavAhakAdAsA jJAtuM zaktAH kintu tadbhojyAdhipo jJAtuM nAzaknot tadavalihya varaM saMmbodyAvadata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:9
6 अन्तरसन्दर्भाः  

tadA yIzustAn avOcat yAvat sakhInAM saMggE kanyAyA varastiSThati, tAvat kiM tE vilApaM karttuM zakluvanti? kintu yadA tESAM saMggAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA tE upavatsyanti|


atha tEbhyaH kinjciduttAryya bhOjyAdhipAtEHsamIpaM nEtuM sa tAnAdizat, tE tadanayan|


tataH param yIzu ryasmin kAnnAnagarE jalaM drAkSArasam AkarOt tat sthAnaM punaragAt| tasminnEva samayE kasyacid rAjasabhAstArasya putraH kapharnAhUmapurI rOgagrasta AsIt|


yO janO nidEzaM tasya grahISyati mamOpadEzO mattO bhavati kim IzvarAd bhavati sa ganastajjnjAtuM zakSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्