sa pratyavadat, mama svargasthaH pitA yaM kanjcidagkuraM nArOpayat, sa utpAvdyatE|
योहन 15:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM satyadrAkSAlatAsvarUpO mama pitA tUdyAnaparicArakasvarUpanjca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं सत्यद्राक्षालतास्वरूपो मम पिता तूद्यानपरिचारकस्वरूपञ्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং সত্যদ্ৰাক্ষালতাস্ৱৰূপো মম পিতা তূদ্যানপৰিচাৰকস্ৱৰূপঞ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং সত্যদ্রাক্ষালতাস্ৱরূপো মম পিতা তূদ্যানপরিচারকস্ৱরূপঞ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ သတျဒြာက္ၐာလတာသွရူပေါ မမ ပိတာ တူဒျာနပရိစာရကသွရူပဉ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં સત્યદ્રાક્ષાલતાસ્વરૂપો મમ પિતા તૂદ્યાનપરિચારકસ્વરૂપઞ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM satyadrAkSAlatAsvarUpo mama pitA tUdyAnaparicArakasvarUpaJca| |
sa pratyavadat, mama svargasthaH pitA yaM kanjcidagkuraM nArOpayat, sa utpAvdyatE|
svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtE nijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|
aparamEkaM dRSTAntaM zRNuta, kazcid gRhasthaH kSEtrE drAkSAlatA rOpayitvA taccaturdikSu vAraNIM vidhAya tanmadhyE drAkSAyantraM sthApitavAn, mAnjcanjca nirmmitavAn, tataH kRSakESu tat kSEtraM samarpya svayaM dUradEzaM jagAma|
anantaraM yIzu rdRSTAntEna tEbhyaH kathayitumArEbhE, kazcidEkO drAkSAkSEtraM vidhAya taccaturdikSu vAraNIM kRtvA tanmadhyE drAkSApESaNakuNPam akhanat, tathA tasya gaPamapi nirmmitavAn tatastatkSEtraM kRSIvalESu samarpya dUradEzaM jagAma|
anantaraM sa imAM dRSTAntakathAmakathayad EkO janO drAkSAkSEtramadhya EkamuPumbaravRkSaM rOpitavAn| pazcAt sa Agatya tasmin phalAni gavESayAmAsa,
mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|
mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|
tadA yIzuravadad ahaM yuSmAnatiyathArthaM vadAmi mUsA yuSmAbhyaM svargIyaM bhakSyaM nAdAt kintu mama pitA yuSmAbhyaM svargIyaM paramaM bhakSyaM dadAti|
kiyatInAM zAkhAnAM chEdanE kRtE tvaM vanyajitavRkSasya zAkhA bhUtvA yadi tacchAkhAnAM sthAnE rOpitA sati jitavRkSIyamUlasya rasaM bhuMkSE,
AvAmIzvarENa saha karmmakAriNau, Izvarasya yat kSEtram Izvarasya yA nirmmitiH sA yUyamEva|
punarapi yuSmAn prati nUtanAjnjA mayA likhyata Etadapi tasmin yuSmAsu ca satyaM, yatO 'ndhakArO vyatyEti satyA jyOtizcEdAnIM prakAzatE;