tata Etasyai kinjcit khAdyaM dattEti kathayitvA Etatkarmma kamapi na jnjApayatEti dRPhamAdiSTavAn|
योहन 11:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa pramItaH zmazAnavastrai rbaddhahastapAdO gAtramArjanavAsasA baddhamukhazca bahirAgacchat| yIzuruditavAn bandhanAni mOcayitvA tyajatainaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স প্ৰমীতঃ শ্মশানৱস্ত্ৰৈ ৰ্বদ্ধহস্তপাদো গাত্ৰমাৰ্জনৱাসসা বদ্ধমুখশ্চ বহিৰাগচ্ছৎ| যীশুৰুদিতৱান্ বন্ধনানি মোচযিৎৱা ত্যজতৈনং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স প্রমীতঃ শ্মশানৱস্ত্রৈ র্বদ্ধহস্তপাদো গাত্রমার্জনৱাসসা বদ্ধমুখশ্চ বহিরাগচ্ছৎ| যীশুরুদিতৱান্ বন্ধনানি মোচযিৎৱা ত্যজতৈনং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ပြမီတး ၑ္မၑာနဝသ္တြဲ ရ္ဗဒ္ဓဟသ္တပါဒေါ ဂါတြမာရ္ဇနဝါသသာ ဗဒ္ဓမုခၑ္စ ဗဟိရာဂစ္ဆတ်၊ ယီၑုရုဒိတဝါန် ဗန္ဓနာနိ မောစယိတွာ တျဇတဲနံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ પ્રમીતઃ શ્મશાનવસ્ત્રૈ ર્બદ્ધહસ્તપાદો ગાત્રમાર્જનવાસસા બદ્ધમુખશ્ચ બહિરાગચ્છત્| યીશુરુદિતવાન્ બન્ધનાનિ મોચયિત્વા ત્યજતૈનં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa pramItaH zmazAnavastrai rbaddhahastapAdo gAtramArjanavAsasA baddhamukhazca bahirAgacchat| yIzuruditavAn bandhanAni mocayitvA tyajatainaM| |
tata Etasyai kinjcit khAdyaM dattEti kathayitvA Etatkarmma kamapi na jnjApayatEti dRPhamAdiSTavAn|
tatOnya Agatya kathayAmAsa, hE prabhO pazya tava yA mudrA ahaM vastrE baddhvAsthApayaM sEyaM|
tasmAt sa mRtO janastatkSaNamutthAya kathAM prakathitaH; tatO yIzustasya mAtari taM samarpayAmAsa|
tadA yIzuravadad EnaM pASANam apasArayata, tataH pramItasya bhaginI marthAvadat prabhO, adhunA tatra durgandhO jAtaH, yatOdya catvAri dinAni zmazAnE sa tiSThati|
tatastE yihUdIyAnAM zmazAnE sthApanarItyanusArENa tatsugandhidravyENa sahitaM tasya dEhaM vastrENAvESTayan|
vastutastu pitA yathA pramitAn utthApya sajivAn karOti tadvat putrOpi yaM yaM icchati taM taM sajIvaM karOti|
ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samaya EtAdRza AyAti varam idAnImapyupatiSThati|
sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatEjOmayazarIrasya samAkAraM kariSyati|
aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| AmEn| mRtyOH paralOkasya ca kunjjikA mama hastagatAH|