Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 19:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 tatastE yihUdIyAnAM zmazAnE sthApanarItyanusArENa tatsugandhidravyENa sahitaM tasya dEhaM vastrENAvESTayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 ततस्ते यिहूदीयानां श्मशाने स्थापनरीत्यनुसारेण तत्सुगन्धिद्रव्येण सहितं तस्य देहं वस्त्रेणावेष्टयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 ততস্তে যিহূদীযানাং শ্মশানে স্থাপনৰীত্যনুসাৰেণ তৎসুগন্ধিদ্ৰৱ্যেণ সহিতং তস্য দেহং ৱস্ত্ৰেণাৱেষ্টযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 ততস্তে যিহূদীযানাং শ্মশানে স্থাপনরীত্যনুসারেণ তৎসুগন্ধিদ্রৱ্যেণ সহিতং তস্য দেহং ৱস্ত্রেণাৱেষ্টযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 တတသ္တေ ယိဟူဒီယာနာံ ၑ္မၑာနေ သ္ထာပနရီတျနုသာရေဏ တတ္သုဂန္ဓိဒြဝျေဏ သဟိတံ တသျ ဒေဟံ ဝသ္တြေဏာဝေၐ္ဋယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 તતસ્તે યિહૂદીયાનાં શ્મશાને સ્થાપનરીત્યનુસારેણ તત્સુગન્ધિદ્રવ્યેણ સહિતં તસ્ય દેહં વસ્ત્રેણાવેષ્ટયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

40 tataste yihUdIyAnAM zmazAne sthApanarItyanusAreNa tatsugandhidravyeNa sahitaM tasya dehaM vastreNAveSTayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:40
9 अन्तरसन्दर्भाः  

sA mama kAyOpari sugandhitailaM siktvA mama zmazAnadAnakarmmAkArSIt|


asyA yathAsAdhyaM tathaivAkarOdiyaM, zmazAnayApanAt pUrvvaM samEtya madvapuSi tailam amarddayat|


tadA pitara utthAya zmazAnAntikaM dadhAva, tatra ca prahvO bhUtvA pArzvaikasthApitaM kEvalaM vastraM dadarza; tasmAdAzcaryyaM manyamAnO yadaghaTata tanmanasi vicArayan pratasthE|


tataH sa pramItaH zmazAnavastrai rbaddhahastapAdO gAtramArjanavAsasA baddhamukhazca bahirAgacchat| yIzuruditavAn bandhanAni mOcayitvA tyajatainaM|


tadA yIzurakathayad EnAM mA vAraya sA mama zmazAnasthApanadinArthaM tadarakSayat|


tadA yuvalOkAstaM vastrENAcchAdya bahi rnItvA zmazAnE'sthApayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्