aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEva tathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE?
योहन 11:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH kazcana ca jIvan mayi vizvasiti sa kadApi na mariSyati, asyAM kathAyAM kiM vizvasiSi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ কশ্চন চ জীৱন্ মযি ৱিশ্ৱসিতি স কদাপি ন মৰিষ্যতি, অস্যাং কথাযাং কিং ৱিশ্ৱসিষি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ কশ্চন চ জীৱন্ মযি ৱিশ্ৱসিতি স কদাপি ন মরিষ্যতি, অস্যাং কথাযাং কিং ৱিশ্ৱসিষি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ကၑ္စန စ ဇီဝန် မယိ ဝိၑွသိတိ သ ကဒါပိ န မရိၐျတိ, အသျာံ ကထာယာံ ကိံ ဝိၑွသိၐိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ કશ્ચન ચ જીવન્ મયિ વિશ્વસિતિ સ કદાપિ ન મરિષ્યતિ, અસ્યાં કથાયાં કિં વિશ્વસિષિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH kazcana ca jIvan mayi vizvasiti sa kadApi na mariSyati, asyAM kathAyAM kiM vizvasiSi? |
aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEva tathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE?
tatO yIzau gEhamadhyaM praviSTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuM mama sAmarthyam AstE, yuvAM kimiti pratIthaH? tadA tau pratyUcatuH, satyaM prabhO|
tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|
ahaM tEbhyO'nantAyu rdadAmi, tE kadApi na naMkSyanti kOpi mama karAt tAn harttuM na zakSyati|
ahaM pitari tiSThAmi pitA mayi tiSThatIti kiM tvaM na pratyaSi? ahaM yadvAkyaM vadAmi tat svatO na vadAmi kintu yaH pitA mayi virAjatE sa Eva sarvvakarmmANi karAti|
kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|
yuSmAnAhaM yathArthataraM vadAmi yO janO mama vAkyaM zrutvA matprErakE vizvasiti sOnantAyuH prApnOti kadApi daNPabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnOti|
ahaM yuSmAn yathArthataraM vadAmi yO janO mayi vizvAsaM karOti sOnantAyuH prApnOti|
tadanantaraM yihUdIyaiH sa bahirakriyata yIzuriti vArttAM zrutvA taM sAkSAt prApya pRSTavAn Izvarasya putrE tvaM vizvasiSi?
yadi yUyaM zarIrikAcAriNO bhavEta tarhi yuSmAbhi rmarttavyamEva kintvAtmanA yadi zarIrakarmmANi ghAtayEta tarhi jIviSyatha|