tadA sa pratyavadat, isrAyElgOtrasya hAritamESAn vinA kasyApyanyasya samIpaM nAhaM prESitOsmi|
योहन 1:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script nijAdhikAraM sa Agacchat kintu prajAstaM nAgRhlan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নিজাধিকাৰং স আগচ্ছৎ কিন্তু প্ৰজাস্তং নাগৃহ্লন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নিজাধিকারং স আগচ্ছৎ কিন্তু প্রজাস্তং নাগৃহ্লন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နိဇာဓိကာရံ သ အာဂစ္ဆတ် ကိန္တု ပြဇာသ္တံ နာဂၖဟ္လန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નિજાધિકારં સ આગચ્છત્ કિન્તુ પ્રજાસ્તં નાગૃહ્લન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script nijAdhikAraM sa Agacchat kintu prajAstaM nAgRhlan| |
tadA sa pratyavadat, isrAyElgOtrasya hAritamESAn vinA kasyApyanyasya samIpaM nAhaM prESitOsmi|
kintu tasya prajAstamavajnjAya manuSyamEnam asmAkamupari rAjatvaM na kArayivyAma imAM vArttAM tannikaTE prErayAmAsuH|
tathApi yE yE tamagRhlan arthAt tasya nAmni vyazvasan tEbhya Izvarasya putrA bhavitum adhikAram adadAt|
ziSyantvavadat, EnAM tava mAtaraM pazya| tataH sa ziSyastadghaTikAyAM tAM nijagRhaM nItavAn|
sa yadapazyadazRNOcca tasminnEva sAkSyaM dadAti tathApi prAyazaH kazcit tasya sAkSyaM na gRhlAti;
hE ibrAhImO vaMzajAtA bhrAtarO hE IzvarabhItAH sarvvalOkA yuSmAn prati paritrANasya kathaiSA prEritA|
tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|
tataH parasparaM visRSTAH santO vayaM pOtaM gatAstE tu svasvagRhaM pratyAgatavantaH|
yathA likhitam AstE, atO'haM sammukhE tiSThan bhinnadEzanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni parEzvara||
ahaM kAnjcid kalpitAM kathAM na kathayAmi, khrISTasya sAkSAt satyamEva bravImi pavitrasyAtmanaH sAkSAn madIyaM mana Etat sAkSyaM dadAti|
tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH|