Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 1:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 sa yajjagadasRjat tanmadya Eva sa AsIt kintu jagatO lOkAstaM nAjAnan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 स यज्जगदसृजत् तन्मद्य एव स आसीत् किन्तु जगतो लोकास्तं नाजानन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 স যজ্জগদসৃজৎ তন্মদ্য এৱ স আসীৎ কিন্তু জগতো লোকাস্তং নাজানন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 স যজ্জগদসৃজৎ তন্মদ্য এৱ স আসীৎ কিন্তু জগতো লোকাস্তং নাজানন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 သ ယဇ္ဇဂဒသၖဇတ် တန္မဒျ ဧဝ သ အာသီတ် ကိန္တု ဇဂတော လောကာသ္တံ နာဇာနန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 સ યજ્જગદસૃજત્ તન્મદ્ય એવ સ આસીત્ કિન્તુ જગતો લોકાસ્તં નાજાનન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 sa yajjagadasRjat tanmadya eva sa AsIt kintu jagato lokAstaM nAjAnan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:10
23 अन्तरसन्दर्भाः  

pitrA mayi sarvvANi samarpitAni, pitaraM vinA kOpi putraM na jAnAti, yAn prati putrENa pitA prakAzyatE tAn vinA putrAd anyaH kOpi pitaraM na jAnAti|


nijAdhikAraM sa Agacchat kintu prajAstaM nAgRhlan|


kOpi manuja IzvaraM kadApi nApazyat kintu pituH krOPasthO'dvitIyaH putrastaM prakAzayat|


tEna sarvvaM vastu sasRjE sarvvESu sRSTavastuSu kimapi vastu tEnAsRSTaM nAsti|


tajjyOtirandhakArE pracakAzE kintvandhakArastanna jagrAha|


hE yathArthika pita rjagatO lOkaistvayyajnjAtEpi tvAmahaM jAnE tvaM mAM prEritavAn itImE ziSyA jAnanti|


yIzustAnAkhyat mama pitA yat kAryyaM karOti tadanurUpam ahamapi karOti|


tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|


Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|


ihalOkasyAdhipatInAM kEnApi tat jnjAnaM na labdhaM, labdhE sati tE prabhAvaviziSTaM prabhuM kruzE nAhaniSyan|


tathApyasmAkamadvitIya IzvaraH sa pitA yasmAt sarvvESAM yadarthanjcAsmAkaM sRSTi rjAtA, asmAkanjcAdvitIyaH prabhuH sa yIzuH khrISTO yEna sarvvavastUnAM yEnAsmAkamapi sRSTiH kRtA|


yataH sarvvamEva tEna sasRjE siMhAsanarAjatvaparAkramAdIni svargamarttyasthitAni dRzyAdRzyAni vastUni sarvvANi tEnaiva tasmai ca sasRjirE|


aparam Izvarasya vAkyEna jagantyasRjyanta, dRSTavastUni ca pratyakSavastubhyO nOdapadyantaitad vayaM vizvAsEna budhyAmahE|


pazyata vayam Izvarasya santAnA iti nAmnAkhyAmahE, EtEna pitAsmabhyaM kIdRk mahAprEma pradattavAn, kintu saMsArastaM nAjAnAt tatkAraNAdasmAn api na jAnAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्