aparanjca parAn dOSiNO mA kuruta tasmAd yUyaM dOSIkRtA na bhaviSyatha; adaNPyAn mA daNPayata tasmAd yUyamapi daNPaM na prApsyatha; parESAM dOSAn kSamadhvaM tasmAd yuSmAkamapi dOSAH kSamiSyantE|
याकूब 4:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAranjca karOti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karOti| tvaM yadi vyavasthAyA vicAraM karOSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে ভ্ৰাতৰঃ, যূযং পৰস্পৰং মা দূষযত| যঃ কশ্চিদ্ ভ্ৰাতৰং দূষযতি ভ্ৰাতু ৰ্ৱিচাৰঞ্চ কৰোতি স ৱ্যৱস্থাং দূষযতি ৱ্যৱস্থাযাশ্চ ৱিচাৰং কৰোতি| ৎৱং যদি ৱ্যৱস্থাযা ৱিচাৰং কৰোষি তৰ্হি ৱ্যৱস্থাপালযিতা ন ভৱসি কিন্তু ৱিচাৰযিতা ভৱসি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে ভ্রাতরঃ, যূযং পরস্পরং মা দূষযত| যঃ কশ্চিদ্ ভ্রাতরং দূষযতি ভ্রাতু র্ৱিচারঞ্চ করোতি স ৱ্যৱস্থাং দূষযতি ৱ্যৱস্থাযাশ্চ ৱিচারং করোতি| ৎৱং যদি ৱ্যৱস্থাযা ৱিচারং করোষি তর্হি ৱ্যৱস্থাপালযিতা ন ভৱসি কিন্তু ৱিচারযিতা ভৱসি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဘြာတရး, ယူယံ ပရသ္ပရံ မာ ဒူၐယတ၊ ယး ကၑ္စိဒ် ဘြာတရံ ဒူၐယတိ ဘြာတု ရွိစာရဉ္စ ကရောတိ သ ဝျဝသ္ထာံ ဒူၐယတိ ဝျဝသ္ထာယာၑ္စ ဝိစာရံ ကရောတိ၊ တွံ ယဒိ ဝျဝသ္ထာယာ ဝိစာရံ ကရောၐိ တရှိ ဝျဝသ္ထာပါလယိတာ န ဘဝသိ ကိန္တု ဝိစာရယိတာ ဘဝသိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે ભ્રાતરઃ, યૂયં પરસ્પરં મા દૂષયત| યઃ કશ્ચિદ્ ભ્રાતરં દૂષયતિ ભ્રાતુ ર્વિચારઞ્ચ કરોતિ સ વ્યવસ્થાં દૂષયતિ વ્યવસ્થાયાશ્ચ વિચારં કરોતિ| ત્વં યદિ વ્યવસ્થાયા વિચારં કરોષિ તર્હિ વ્યવસ્થાપાલયિતા ન ભવસિ કિન્તુ વિચારયિતા ભવસિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAraJca karoti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karoti| tvaM yadi vyavasthAyA vicAraM karoSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi| |
aparanjca parAn dOSiNO mA kuruta tasmAd yUyaM dOSIkRtA na bhaviSyatha; adaNPyAn mA daNPayata tasmAd yUyamapi daNPaM na prApsyatha; parESAM dOSAn kSamadhvaM tasmAd yuSmAkamapi dOSAH kSamiSyantE|
hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi|
vyavasthAzrOtAra Izvarasya samIpE niSpApA bhaviSyantIti nahi kintu vyavasthAcAriNa Eva sapuNyA bhaviSyanti|
tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? nEtthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvEdaM; kinjca lObhaM mA kArSIriti cEd vyavasthAgranthE likhitaM nAbhaviSyat tarhi lObhaH kimbhUtastadahaM nAjnjAsyaM|
ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|
ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti;
aparaM kaTuvAkyaM rOSaH kOSaH kalahO nindA sarvvavidhadvESazcaitAni yuSmAkaM madhyAd dUrIbhavantu|
aparaM yOSidbhirapi vinItAbhiranapavAdikAbhiH satarkAbhiH sarvvatra vizvAsyAbhizca bhavitavyaM|
prAcInayOSitO'pi yathA dharmmayOgyam AcAraM kuryyuH paranindakA bahumadyapAnasya nighnAzca na bhavEyuH
ataEva hE mama priyabhrAtaraH, yuSmAkam EkaikO janaH zravaNE tvaritaH kathanE dhIraH krOdhE'pi dhIrO bhavatu|
kintu yaH kazcit natvA muktEH siddhAM vyavasthAm AlOkya tiSThati sa vismRtiyuktaH zrOtA na bhUtvA karmmakarttaiva san svakAryyE dhanyO bhaviSyati|
kinjca tvaM svasamIpavAsini svAtmavat prIyasva, EtacchAstrIyavacanAnusAratO yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|
hE mama bhrAtaraH, yE bhaviSyadvAdinaH prabhO rnAmnA bhASitavantastAn yUyaM duHkhasahanasya dhairyyasya ca dRSTAntAn jAnIta|
hE bhrAtaraH, yUyaM prabhOrAgamanaM yAvad dhairyyamAlambadhvaM| pazyata kRSivalO bhUmE rbahumUlyaM phalaM pratIkSamANO yAvat prathamam antimanjca vRSTijalaM na prApnOti tAvad dhairyyam AlambatE|
hE bhrAtaraH, yUyaM yad daNPyA na bhavEta tadarthaM parasparaM na glAyata, pazyata vicArayitA dvArasamIpE tiSThati|