Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




रोमियों 7:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? nEtthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvEdaM; kinjca lObhaM mA kArSIriti cEd vyavasthAgranthE likhitaM nAbhaviSyat tarhi lObhaH kimbhUtastadahaM nAjnjAsyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तर्हि वयं किं ब्रूमः? व्यवस्था किं पापजनिका भवति? नेत्थं भवतु। व्यवस्थाम् अविद्यमानायां पापं किम् इत्यहं नावेदं; किञ्च लोभं मा कार्षीरिति चेद् व्यवस्थाग्रन्थे लिखितं नाभविष्यत् तर्हि लोभः किम्भूतस्तदहं नाज्ञास्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তৰ্হি ৱযং কিং ব্ৰূমঃ? ৱ্যৱস্থা কিং পাপজনিকা ভৱতি? নেত্থং ভৱতু| ৱ্যৱস্থাম্ অৱিদ্যমানাযাং পাপং কিম্ ইত্যহং নাৱেদং; কিঞ্চ লোভং মা কাৰ্ষীৰিতি চেদ্ ৱ্যৱস্থাগ্ৰন্থে লিখিতং নাভৱিষ্যৎ তৰ্হি লোভঃ কিম্ভূতস্তদহং নাজ্ঞাস্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তর্হি ৱযং কিং ব্রূমঃ? ৱ্যৱস্থা কিং পাপজনিকা ভৱতি? নেত্থং ভৱতু| ৱ্যৱস্থাম্ অৱিদ্যমানাযাং পাপং কিম্ ইত্যহং নাৱেদং; কিঞ্চ লোভং মা কার্ষীরিতি চেদ্ ৱ্যৱস্থাগ্রন্থে লিখিতং নাভৱিষ্যৎ তর্হি লোভঃ কিম্ভূতস্তদহং নাজ্ঞাস্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တရှိ ဝယံ ကိံ ဗြူမး? ဝျဝသ္ထာ ကိံ ပါပဇနိကာ ဘဝတိ? နေတ္ထံ ဘဝတု၊ ဝျဝသ္ထာမ် အဝိဒျမာနာယာံ ပါပံ ကိမ် ဣတျဟံ နာဝေဒံ; ကိဉ္စ လောဘံ မာ ကာရ္ၐီရိတိ စေဒ် ဝျဝသ္ထာဂြန္ထေ လိခိတံ နာဘဝိၐျတ် တရှိ လောဘး ကိမ္ဘူတသ္တဒဟံ နာဇ္ဉာသျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તર્હિ વયં કિં બ્રૂમઃ? વ્યવસ્થા કિં પાપજનિકા ભવતિ? નેત્થં ભવતુ| વ્યવસ્થામ્ અવિદ્યમાનાયાં પાપં કિમ્ ઇત્યહં નાવેદં; કિઞ્ચ લોભં મા કાર્ષીરિતિ ચેદ્ વ્યવસ્થાગ્રન્થે લિખિતં નાભવિષ્યત્ તર્હિ લોભઃ કિમ્ભૂતસ્તદહં નાજ્ઞાસ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:7
30 अन्तरसन्दर्भाः  

kintvahaM yuSmAn vadAmi, yadi kazcit kAmataH kAnjcana yOSitaM pazyati, tarhi sa manasA tadaiva vyabhicaritavAn|


anantaraM sa lOkAnavadat lObhE sAvadhAnAH satarkAzca tiSThata, yatO bahusampattiprAptyA manuSyasyAyu rna bhavati|


sa Agatya tAn kRSIvalAn hatvA parESAM hastESu tatkSEtraM samarpayiSyati; iti kathAM zrutvA tE 'vadan EtAdRzI ghaTanA na bhavatu|


kasyApi svarNaM rUpyaM vastraM vA prati mayA lObhO na kRtaH|


vastutaH paradArAn mA gaccha, narahatyAM mA kArSIH, cairyyaM mA kArSIH, mithyAsAkSyaM mA dEhi, lObhaM mA kArSIH, EtAH sarvvA AjnjA EtAbhyO bhinnA yA kAcid AjnjAsti sApi svasamIpavAsini svavat prEma kurvvityanEna vacanEna vEditA|


ataEva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRtO bhavituM na zakSyati yatO vyavasthayA pApajnjAnamAtraM jAyatE|


asmAkam anyAyEna yadIzvarasya nyAyaH prakAzatE tarhi kiM vadiSyAmaH? ahaM mAnuSANAM kathAmiva kathAM kathayAmi, IzvaraH samucitaM daNPaM dattvA kim anyAyI bhaviSyati?


asmAkaM pUrvvapuruSa ibrAhIm kAyikakriyayA kiM labdhavAn Etadadhi kiM vadiSyAmaH?


adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattA abhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu|


yataH pApaM chidraM prApya vyavasthitAdEzEna mAM vanjcayitvA tEna mAm ahan|


tarhi yat svayaM hitakRt tat kiM mama mRtyujanakam abhavat? nEtthaM bhavatu; kintu pApaM yat pAtakamiva prakAzatE tathA nidEzEna pApaM yadatIva pAtakamiva prakAzatE tadarthaM hitOpAyEna mama maraNam ajanayat|


yatO'smAkaM zArIrikAcaraNasamayE maraNanimittaM phalam utpAdayituM vyavasthayA dUSitaH pApAbhilASO'smAkam aggESu jIvan AsIt|


kintu vyavasthayA pApaM chidraM prApyAsmAkam antaH sarvvavidhaM kutsitAbhilASam ajanayat; yatO vyavasthAyAm avidyamAnAyAM pApaM mRtaM|


kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM|


atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhi rnihanyantAM|


yE ca bhinnajAtIyA lOkA IzvaraM na jAnanti ta iva tat kAmAbhilASasyAdhInaM na karOtu|


yayA ca vayam Izvarasya nikaTavarttinO bhavAma EtAdRzI zrESThapratyAzA saMsthApyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्