janairvAraM nigaPaiH zRgkhalaizca sa baddhOpi zRgkhalAnyAkRSya mOcitavAn nigaPAni ca bhaMktvA khaNPaM khaNPaM kRtavAn kOpi taM vazIkarttuM na zazaka|
याकूब 3:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazupakSyurOgajalacarANAM sarvvESAM svabhAvO damayituM zakyatE mAnuSikasvabhAvEna damayAnjcakrE ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पशुपक्ष्युरोगजलचराणां सर्व्वेषां स्वभावो दमयितुं शक्यते मानुषिकस्वभावेन दमयाञ्चक्रे च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশুপক্ষ্যুৰোগজলচৰাণাং সৰ্ৱ্ৱেষাং স্ৱভাৱো দমযিতুং শক্যতে মানুষিকস্ৱভাৱেন দমযাঞ্চক্ৰে চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশুপক্ষ্যুরোগজলচরাণাং সর্ৱ্ৱেষাং স্ৱভাৱো দমযিতুং শক্যতে মানুষিকস্ৱভাৱেন দমযাঞ্চক্রে চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑုပက္ၐျုရောဂဇလစရာဏာံ သရွွေၐာံ သွဘာဝေါ ဒမယိတုံ ၑကျတေ မာနုၐိကသွဘာဝေန ဒမယာဉ္စကြေ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશુપક્ષ્યુરોગજલચરાણાં સર્વ્વેષાં સ્વભાવો દમયિતું શક્યતે માનુષિકસ્વભાવેન દમયાઞ્ચક્રે ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazupakSyurogajalacarANAM sarvveSAM svabhAvo damayituM zakyate mAnuSikasvabhAvena damayAJcakre ca| |
janairvAraM nigaPaiH zRgkhalaizca sa baddhOpi zRgkhalAnyAkRSya mOcitavAn nigaPAni ca bhaMktvA khaNPaM khaNPaM kRtavAn kOpi taM vazIkarttuM na zazaka|
rasanApi bhavEd vahniradharmmarUpapiSTapE| asmadaggESu rasanA tAdRzaM santiSThati sA kRtsnaM dEhaM kalagkayati sRSTirathasya cakraM prajvalayati narakAnalEna jvalati ca|
kintu mAnavAnAM kEnApi jihvA damayituM na zakyatE sA na nivAryyam aniSTaM halAhalaviSENa pUrNA ca|