ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




याकूब 2:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tarhi manaHsu vizESya yUyaM kiM kutarkaiH kuvicArakA na bhavatha?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तर्हि मनःसु विशेष्य यूयं किं कुतर्कैः कुविचारका न भवथ?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তৰ্হি মনঃসু ৱিশেষ্য যূযং কিং কুতৰ্কৈঃ কুৱিচাৰকা ন ভৱথ?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তর্হি মনঃসু ৱিশেষ্য যূযং কিং কুতর্কৈঃ কুৱিচারকা ন ভৱথ?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တရှိ မနးသု ဝိၑေၐျ ယူယံ ကိံ ကုတရ္ကဲး ကုဝိစာရကာ န ဘဝထ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તર્હિ મનઃસુ વિશેષ્ય યૂયં કિં કુતર્કૈઃ કુવિચારકા ન ભવથ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tarhi manaHsu vizeSya yUyaM kiM kutarkaiH kuvicArakA na bhavatha?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



याकूब 2:4
12 अन्तरसन्दर्भाः  

pazcAt prabhuravadad asAvanyAyaprAPvivAkO yadAha tatra manO nidhadhvaM|


sapakSapAtaM vicAramakRtvA nyAyyaM vicAraM kuruta|


kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|


hE bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAranjca karOti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karOti| tvaM yadi vyavasthAyA vicAraM karOSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi|