याकूब 2:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tarhi manaHsu vizESya yUyaM kiM kutarkaiH kuvicArakA na bhavatha? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तर्हि मनःसु विशेष्य यूयं किं कुतर्कैः कुविचारका न भवथ? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৰ্হি মনঃসু ৱিশেষ্য যূযং কিং কুতৰ্কৈঃ কুৱিচাৰকা ন ভৱথ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তর্হি মনঃসু ৱিশেষ্য যূযং কিং কুতর্কৈঃ কুৱিচারকা ন ভৱথ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တရှိ မနးသု ဝိၑေၐျ ယူယံ ကိံ ကုတရ္ကဲး ကုဝိစာရကာ န ဘဝထ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તર્હિ મનઃસુ વિશેષ્ય યૂયં કિં કુતર્કૈઃ કુવિચારકા ન ભવથ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tarhi manaHsu vizeSya yUyaM kiM kutarkaiH kuvicArakA na bhavatha? |
kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|
hE bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAranjca karOti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karOti| tvaM yadi vyavasthAyA vicAraM karOSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi|