tasmAd rAhabO garbhE bOyam jajnjE, tasmAd rUtO garbhE ObEd jajnjE, tasya putrO yizayaH|
याकूब 2:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadvad yA rAhabnAmikA vArAgganA cArAn anugRhyAparENa mArgENa visasarja sApi kiM karmmabhyO na sapuNyIkRtA? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तद्वद् या राहब्नामिका वाराङ्गना चारान् अनुगृह्यापरेण मार्गेण विससर्ज सापि किं कर्म्मभ्यो न सपुण्यीकृता? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ৱদ্ যা ৰাহব্নামিকা ৱাৰাঙ্গনা চাৰান্ অনুগৃহ্যাপৰেণ মাৰ্গেণ ৱিসসৰ্জ সাপি কিং কৰ্ম্মভ্যো ন সপুণ্যীকৃতা? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ৱদ্ যা রাহব্নামিকা ৱারাঙ্গনা চারান্ অনুগৃহ্যাপরেণ মার্গেণ ৱিসসর্জ সাপি কিং কর্ম্মভ্যো ন সপুণ্যীকৃতা? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒွဒ် ယာ ရာဟဗ္နာမိကာ ဝါရာင်္ဂနာ စာရာန် အနုဂၖဟျာပရေဏ မာရ္ဂေဏ ဝိသသရ္ဇ သာပိ ကိံ ကရ္မ္မဘျော န သပုဏျီကၖတာ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્વદ્ યા રાહબ્નામિકા વારાઙ્ગના ચારાન્ અનુગૃહ્યાપરેણ માર્ગેણ વિસસર્જ સાપિ કિં કર્મ્મભ્યો ન સપુણ્યીકૃતા? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadvad yA rAhabnAmikA vArAGganA cArAn anugRhyApareNa mArgeNa visasarja sApi kiM karmmabhyo na sapuNyIkRtA? |
tasmAd rAhabO garbhE bOyam jajnjE, tasmAd rUtO garbhE ObEd jajnjE, tasya putrO yizayaH|
EtayOH putrayO rmadhyE piturabhimataM kEna pAlitaM? yuSmAbhiH kiM budhyatE? tatastE pratyUcuH, prathamEna puुtrENa| tadAnIM yIzustAnuvAca, ahaM yuSmAn tathyaM vadAmi, caNPAlA gaNikAzca yuSmAkamagrata Izvarasya rAjyaM pravizanti|
ESa yAsOn AtithyaM kRtvA tAn gRhItavAn| yIzunAmaka EkO rAjastIti kathayantastE kaisarasyAjnjAviruddhaM karmma kurvvati|
vizvAsAd rAhabnAmikA vEzyApi prItyA cArAn anugRhyAvizvAsibhiH sArddhaM na vinanAza|
kinjca kazcid idaM vadiSyati tava pratyayO vidyatE mama ca karmmANi vidyantE, tvaM karmmahInaM svapratyayaM mAM darzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darzayiSyAmi|
pratyayE tasya karmmaNAM sahakAriNi jAtE karmmabhiH pratyayaH siddhO 'bhavat tat kiM pazyasi?