Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 2:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 तद्वद् या राहब्नामिका वाराङ्गना चारान् अनुगृह्यापरेण मार्गेण विससर्ज सापि किं कर्म्मभ्यो न सपुण्यीकृता?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদ্ৱদ্ যা ৰাহব্নামিকা ৱাৰাঙ্গনা চাৰান্ অনুগৃহ্যাপৰেণ মাৰ্গেণ ৱিসসৰ্জ সাপি কিং কৰ্ম্মভ্যো ন সপুণ্যীকৃতা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদ্ৱদ্ যা রাহব্নামিকা ৱারাঙ্গনা চারান্ অনুগৃহ্যাপরেণ মার্গেণ ৱিসসর্জ সাপি কিং কর্ম্মভ্যো ন সপুণ্যীকৃতা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒွဒ် ယာ ရာဟဗ္နာမိကာ ဝါရာင်္ဂနာ စာရာန် အနုဂၖဟျာပရေဏ မာရ္ဂေဏ ဝိသသရ္ဇ သာပိ ကိံ ကရ္မ္မဘျော န သပုဏျီကၖတာ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadvad yA rAhabnAmikA vArAgganA cArAn anugRhyAparENa mArgENa visasarja sApi kiM karmmabhyO na sapuNyIkRtA?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તદ્વદ્ યા રાહબ્નામિકા વારાઙ્ગના ચારાન્ અનુગૃહ્યાપરેણ માર્ગેણ વિસસર્જ સાપિ કિં કર્મ્મભ્યો ન સપુણ્યીકૃતા?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

25 tadvad yA rAhabnAmikA vArAGganA cArAn anugRhyApareNa mArgeNa visasarja sApi kiM karmmabhyo na sapuNyIkRtA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:25
15 अन्तरसन्दर्भाः  

तस्माद् राहबो गर्भे बोयम् जज्ञे, तस्माद् रूतो गर्भे ओबेद् जज्ञे, तस्य पुत्रो यिशयः।


एतयोः पुत्रयो र्मध्ये पितुरभिमतं केन पालितं? युष्माभिः किं बुध्यते? ततस्ते प्रत्यूचुः, प्रथमेन पुुत्रेण। तदानीं यीशुस्तानुवाच, अहं युष्मान् तथ्यं वदामि, चण्डाला गणिकाश्च युष्माकमग्रत ईश्वरस्य राज्यं प्रविशन्ति।


एष यासोन् आतिथ्यं कृत्वा तान् गृहीतवान्। यीशुनामक एको राजस्तीति कथयन्तस्ते कैसरस्याज्ञाविरुद्धं कर्म्म कुर्व्वति।


विश्वासाद् राहब्नामिका वेश्यापि प्रीत्या चारान् अनुगृह्याविश्वासिभिः सार्द्धं न विननाश।


किञ्च कश्चिद् इदं वदिष्यति तव प्रत्ययो विद्यते मम च कर्म्माणि विद्यन्ते, त्वं कर्म्महीनं स्वप्रत्ययं मां दर्शय तर्ह्यहमपि मत्कर्म्मभ्यः स्वप्रत्ययं त्वां दर्शयिष्यामि।


प्रत्यये तस्य कर्म्मणां सहकारिणि जाते कर्म्मभिः प्रत्ययः सिद्धो ऽभवत् तत् किं पश्यसि?


पश्यत मानवः कर्म्मभ्यः सपुण्यीक्रियते न चैकाकिना प्रत्ययेन।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्