tadAnIM yIzuH svaziSyAn AhUya gaditavAn, EtajjananivahESu mama dayA jAyatE, EtE dinatrayaM mayA sAkaM santi, ESAM bhakSyavastu ca kanjcidapi nAsti, tasmAdahamEtAnakRtAhArAn na visrakSyAmi, tathAtvE vartmamadhyE klAmyESuH|
याकूब 2:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM sakuzalaM gatvOSNagAtrA bhavata tRpyata cEti tarhyEtEna kiM phalaM? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं सकुशलं गत्वोष्णगात्रा भवत तृप्यत चेति तर्ह्येतेन किं फलं? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং সকুশলং গৎৱোষ্ণগাত্ৰা ভৱত তৃপ্যত চেতি তৰ্হ্যেতেন কিং ফলং? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং সকুশলং গৎৱোষ্ণগাত্রা ভৱত তৃপ্যত চেতি তর্হ্যেতেন কিং ফলং? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ သကုၑလံ ဂတွောၐ္ဏဂါတြာ ဘဝတ တၖပျတ စေတိ တရှျေတေန ကိံ ဖလံ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં સકુશલં ગત્વોષ્ણગાત્રા ભવત તૃપ્યત ચેતિ તર્હ્યેતેન કિં ફલં? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM sakuzalaM gatvoSNagAtrA bhavata tRpyata ceti tarhyetena kiM phalaM? |
tadAnIM yIzuH svaziSyAn AhUya gaditavAn, EtajjananivahESu mama dayA jAyatE, EtE dinatrayaM mayA sAkaM santi, ESAM bhakSyavastu ca kanjcidapi nAsti, tasmAdahamEtAnakRtAhArAn na visrakSyAmi, tathAtvE vartmamadhyE klAmyESuH|
yatO bubhukSitAya mahyaM bhOjyam adatta, pipAsitAya pEyamadatta, vidEzinaM mAM svasthAnamanayata,
vastrahInaM mAM vasanaM paryyadhApayata, pIPItaM mAM draSTumAgacchata, kArAsthanjca mAM vIkSituma Agacchata|
tadAnIM yIzustAM gaditavAn, hE kanyE tava pratItistvAm arOgAmakarOt tvaM kSEmENa vraja svarOgAnmuktA ca tiSTha|
aparanjca yuSmAkaM prEma kApaTyavarjitaM bhavatu yad abhadraM tad RtIyadhvaM yacca bhadraM tasmin anurajyadhvam|
Etad aham AjnjayA kathayAmIti nahi kintvanyESAm utsAhakAraNAd yuSmAkamapi prEmnaH sAralyaM parIkSitumicchatA mayaitat kathyatE|