Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 2:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kESucid bhrAtRSu bhaginISu vA vasanahInESu prAtyahikAhArahInESu ca satsu yuSmAkaM kO'pi tEbhyaH zarIrArthaM prayOjanIyAni dravyANi na datvA yadi tAn vadEt,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 केषुचिद् भ्रातृषु भगिनीषु वा वसनहीनेषु प्रात्यहिकाहारहीनेषु च सत्सु युष्माकं कोऽपि तेभ्यः शरीरार्थं प्रयोजनीयानि द्रव्याणि न दत्वा यदि तान् वदेत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কেষুচিদ্ ভ্ৰাতৃষু ভগিনীষু ৱা ৱসনহীনেষু প্ৰাত্যহিকাহাৰহীনেষু চ সৎসু যুষ্মাকং কোঽপি তেভ্যঃ শৰীৰাৰ্থং প্ৰযোজনীযানি দ্ৰৱ্যাণি ন দৎৱা যদি তান্ ৱদেৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কেষুচিদ্ ভ্রাতৃষু ভগিনীষু ৱা ৱসনহীনেষু প্রাত্যহিকাহারহীনেষু চ সৎসু যুষ্মাকং কোঽপি তেভ্যঃ শরীরার্থং প্রযোজনীযানি দ্রৱ্যাণি ন দৎৱা যদি তান্ ৱদেৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကေၐုစိဒ် ဘြာတၖၐု ဘဂိနီၐု ဝါ ဝသနဟီနေၐု ပြာတျဟိကာဟာရဟီနေၐု စ သတ္သု ယုၐ္မာကံ ကော'ပိ တေဘျး ၑရီရာရ္ထံ ပြယောဇနီယာနိ ဒြဝျာဏိ န ဒတွာ ယဒိ တာန် ဝဒေတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કેષુચિદ્ ભ્રાતૃષુ ભગિનીષુ વા વસનહીનેષુ પ્રાત્યહિકાહારહીનેષુ ચ સત્સુ યુષ્માકં કોઽપિ તેભ્યઃ શરીરાર્થં પ્રયોજનીયાનિ દ્રવ્યાણિ ન દત્વા યદિ તાન્ વદેત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 keSucid bhrAtRSu bhaginISu vA vasanahIneSu prAtyahikAhArahIneSu ca satsu yuSmAkaM ko'pi tebhyaH zarIrArthaM prayojanIyAni dravyANi na datvA yadi tAn vadet,

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:15
11 अन्तरसन्दर्भाः  

daridrAH sarvvadA yuSmAbhiH saha tiSThanti, tasmAd yUyaM yadEcchatha tadaiva tAnupakarttAM zaknutha, kintvahaM yubhAbhiH saha nirantaraM na tiSThAmi|


tataH sOvAdIt yasya dvE vasanE vidyEtE sa vastrahInAyaikaM vitaratu kiMnjca yasya khAdyadravyaM vidyatE sOpi tathaiva karOtu|


tasmAd anyadEzIyalOkaiH sArddhaM vivAdasyOpasthitatvAt tE taM hantum acESTanta|


bahavazca prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliSTAH khaggadhArai rvA vyApAditAH| tE mESANAM chAgAnAM vA carmmANi paridhAya dInAH pIPitA duHkhArttAzcAbhrAmyan|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


sAMsArikajIvikAprAptO yO janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prEma kathaM tiSThEt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्