yaH kazcin mama nikaTam Agatya mama kathA nizamya tadanurUpaM karmma karOti sa kasya sadRzO bhavati tadahaM yuSmAn jnjAाpayAmi|
याकूब 1:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO yaH kazcid vAkyasya karmmakArI na bhUtvA kEvalaM tasya zrOtA bhavati sa darpaNE svIyazArIrikavadanaM nirIkSamANasya manujasya sadRzaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো যঃ কশ্চিদ্ ৱাক্যস্য কৰ্ম্মকাৰী ন ভূৎৱা কেৱলং তস্য শ্ৰোতা ভৱতি স দৰ্পণে স্ৱীযশাৰীৰিকৱদনং নিৰীক্ষমাণস্য মনুজস্য সদৃশঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো যঃ কশ্চিদ্ ৱাক্যস্য কর্ম্মকারী ন ভূৎৱা কেৱলং তস্য শ্রোতা ভৱতি স দর্পণে স্ৱীযশারীরিকৱদনং নিরীক্ষমাণস্য মনুজস্য সদৃশঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ယး ကၑ္စိဒ် ဝါကျသျ ကရ္မ္မကာရီ န ဘူတွာ ကေဝလံ တသျ ၑြောတာ ဘဝတိ သ ဒရ္ပဏေ သွီယၑာရီရိကဝဒနံ နိရီက္ၐမာဏသျ မနုဇသျ သဒၖၑး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો યઃ કશ્ચિદ્ વાક્યસ્ય કર્મ્મકારી ન ભૂત્વા કેવલં તસ્ય શ્રોતા ભવતિ સ દર્પણે સ્વીયશારીરિકવદનં નિરીક્ષમાણસ્ય મનુજસ્ય સદૃશઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato yaH kazcid vAkyasya karmmakArI na bhUtvA kevalaM tasya zrotA bhavati sa darpaNe svIyazArIrikavadanaM nirIkSamANasya manujasya sadRzaH| |
yaH kazcin mama nikaTam Agatya mama kathA nizamya tadanurUpaM karmma karOti sa kasya sadRzO bhavati tadahaM yuSmAn jnjAाpayAmi|
tasmAd adhyApakAH phirUzinazca tasmin dOSamArOpayituM sa vizrAmavArE tasya svAsthyaM karOti navEti pratIkSitumArEbhirE|
idAnIm abhramadhyEnAspaSTaM darzanam asmAbhi rlabhyatE kintu tadA sAkSAt darzanaM lapsyatE| adhunA mama jnjAnam alpiSThaM kintu tadAhaM yathAvagamyastathaivAvagatO bhaviSyAmi|