Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 1:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yatO yaH kazcid vAkyasya karmmakArI na bhUtvA kEvalaM tasya zrOtA bhavati sa darpaNE svIyazArIrikavadanaM nirIkSamANasya manujasya sadRzaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যতো যঃ কশ্চিদ্ ৱাক্যস্য কৰ্ম্মকাৰী ন ভূৎৱা কেৱলং তস্য শ্ৰোতা ভৱতি স দৰ্পণে স্ৱীযশাৰীৰিকৱদনং নিৰীক্ষমাণস্য মনুজস্য সদৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যতো যঃ কশ্চিদ্ ৱাক্যস্য কর্ম্মকারী ন ভূৎৱা কেৱলং তস্য শ্রোতা ভৱতি স দর্পণে স্ৱীযশারীরিকৱদনং নিরীক্ষমাণস্য মনুজস্য সদৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယတော ယး ကၑ္စိဒ် ဝါကျသျ ကရ္မ္မကာရီ န ဘူတွာ ကေဝလံ တသျ ၑြောတာ ဘဝတိ သ ဒရ္ပဏေ သွီယၑာရီရိကဝဒနံ နိရီက္ၐမာဏသျ မနုဇသျ သဒၖၑး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 યતો યઃ કશ્ચિદ્ વાક્યસ્ય કર્મ્મકારી ન ભૂત્વા કેવલં તસ્ય શ્રોતા ભવતિ સ દર્પણે સ્વીયશારીરિકવદનં નિરીક્ષમાણસ્ય મનુજસ્ય સદૃશઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 yato yaH kazcid vAkyasya karmmakArI na bhUtvA kevalaM tasya zrotA bhavati sa darpaNe svIyazArIrikavadanaM nirIkSamANasya manujasya sadRzaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:23
8 अन्तरसन्दर्भाः  

yaH kazcin mama nikaTam Agatya mama kathA nizamya tadanurUpaM karmma karOti sa kasya sadRzO bhavati tadahaM yuSmAn jnjAाpayAmi|


tasmAd adhyApakAH phirUzinazca tasmin dOSamArOpayituM sa vizrAmavArE tasya svAsthyaM karOti navEti pratIkSitumArEbhirE|


idAnIm abhramadhyEnAspaSTaM darzanam asmAbhi rlabhyatE kintu tadA sAkSAt darzanaM lapsyatE| adhunA mama jnjAnam alpiSThaM kintu tadAhaM yathAvagamyastathaivAvagatO bhaviSyAmi|


AtmAkArE dRSTE sa prasthAya kIdRza AsIt tat tatkSaNAd vismarati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्