ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




याकूब 1:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatO mAnavasya krOdha IzvarIyadharmmaM na sAdhayati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতো মানৱস্য ক্ৰোধ ঈশ্ৱৰীযধৰ্ম্মং ন সাধযতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতো মানৱস্য ক্রোধ ঈশ্ৱরীযধর্ম্মং ন সাধযতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတော မာနဝသျ ကြောဓ ဤၑွရီယဓရ္မ္မံ န သာဓယတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતો માનવસ્ય ક્રોધ ઈશ્વરીયધર્મ્મં ન સાધયતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yato mAnavasya krodha IzvarIyadharmmaM na sAdhayati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



याकूब 1:20
5 अन्तरसन्दर्भाः  

kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|


aparaM krOdhE jAtE pApaM mA kurudhvam, azAntE yuSmAkaM rOSEsUryyO'staM na gacchatu|